________________ OIROONavavazaveedevardedese श्रीजयोग्यरमरिविरचितं श्रीनलदमयन्तीचरित्रम sawareneurvarsesewarendresenglsenge FFFFFFFERE दमयन्ती तवाकर्ण्य तातपादान् व्यजिज्ञपत्॥ केनापि शोध्यतां देव सूपोऽसौ नरपुङ्गवः // 692 // अन्वय:- तद् आकर्ण्य दमयन्ती तातपादान व्यजिशपत् ।देव! नरपुङ्गव: असौ सूपः केनापि शोध्यताम् // 692 // विवरसम्:- तद् दूतस्य वचनम् आकर्ण्य श्रुत्वा वमयन्ती तातपावान पितृचरणान व्यजिज्ञपत् प्राथयत। देवा नरः पुत्वः झ्व नरपुङ्गव - नरश्रेष्ठः असौ सूपः सूपकार केनापि उपायेन शोध्यताम् अन्विष्यताम् // 692 // सरलार्थ:- दृतवचनं निशम्य दमवन्ती पितरं व्यज्ञापयत्। देवा नरश्रेष्ठः असौ सपकारः केनाऽप्युपावेन शोप्यताम् // 19 // ગુજરાતી:-તે સાંભળીદમયંતીએ પોતાના પિતાને વિનંતી કરી કે, હે પિતાજી કોઈ પણ ઉપાયથી ઉત્તમ પુરુષસરખા રસોઈયાની આપ તપાસ કરાવો, ૬૯રા ..... हिन्दी:- यह सुनकर दमयंतीने अपने पिताजी से कहा कि, हे पिताजी! किसी भी उपाय द्वारा उत्तम पुरुष समान उस रसोइये की आप तलाश कराइये ॥६९सा- - - मराठी :- हे ऐकून दमवतीने तिच्या वडिलांना विनंती केली की, हे पिता कोणत्याही उपायांनी त्या नरश्रेष्ठ स्वर्वपाक्याचा तुम्ही शोष करा,1८९२ English - Having heard the words of the messenger, Damyanti, urged her father to search out the cook as on eminent personality. 9 * words of the mosongs Do P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust