________________ Ariessagesntressession श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARRIORSHASANGReserdastrelig FFFFFFFFFFFFFiftheis सूर्यपाका रसवतीनलादन्यो न वेत्ति यत् // निरुतात्मा ततो देव नल एव स चेद् भवेत् / / 693 // अन्वयः- , यद् नलात् अन्य: सूर्यपाका रसवतीन वेत्ति / तत: हे देव! स: निरूतात्मा नल: स्व भवेत् // 19 // विवरणम:- यत: नलात् अन्य: क: अपि सूर्यपाको रसवतीं न वेत्ति / न जानाति / तत: हे देवा स: सूपकार: निलतआत्मा येन सः निळतात्मा आवृतात्मा नल: एव भवेत् / नल: एव तत्र सूपकारत्वेन आत्मानम् आवृत्य स्थित: स्यात् // 19 // सरलार्थ:- वत: नलात् अन्यः कोऽपि सर्वपाकां रसवतीं न जानाति / तत: नल: एव सपकारत्वेन आत्मानमावृत्व स्थितः भवेत ||693|| જે ગુજરાતી :- કેમકે નલરાજા સિવાય બીજું કોઇપણ સૂર્યપાક રસોઈ જાણતું નથી, માટે હે પિતાજી! પોતાને છુપાવીને રહેલા એ કદાચ નલરાજા જ હોવા જોઇએ. 693 हा हिन्दी :- क्यों कि नलराजा के अलावा कोई दूसरा सूर्यपाक रसोई की विधि नही जानता है। इसलिए हे पिताजी। स्वयं छिपकर रहते हुए कदाचित वह नलराजा ही होने चाहिए। // 693|| REFELESEEEEEFFER स्वतःला लपवित असलेले ते कदाचित् नलराजाच असले पाहिजे. // 693|| English :- She continued saying that there was no one else other than King Nal who could prepare delicious food out of solar rays. It could only be King Nal disguised as a cook. विप्रः प्रैषि ततो राज्ञा कुशल: कुशलाभिधः।। अभ्यर्ण दधिपर्णस्य सूपकारं परीक्षितुम् // 694 // अन्वयः- तत: राज्ञा कुशल: कुशलाभिध: विप्रः सूपकारं परीक्षितुं दधिपर्णस्य अभ्यर्ण प्रैषि /