________________ E stasisease s CTIdeas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MewsreveadosansexdeseverR ASANYg S विवरणमः- ततः तदनन्तरं राज्ञा भीमेन कुशलः निष्णात: कुशल: अभिधा यस्य सः कुशलाभिधः कुशलनामा विप्रः ब्राह्मण: सपं करोतीति सूपकारः, तं सूपकारं सूदं परीक्षितुं दधिपर्णस्य नृपस्य अभ्यर्णम् अन्तिकं प्रैषि प्राहीयत॥१९॥ संरलार्थ:- तत: राजा भीमः कुशलं कुशलनामानं विप्र सूपकारं परीक्षितु दषिपर्णस्य नृपस्य अन्तिकं प्राहिणोत् // 694 // E ગુજરાતી:- પછી રાજાએ રસોઇયાની પરીક્ષા કરવા માટે કુશલ નામના એક ચતુર બ્રાહ્મણને દધિપર્ણ રાજની પાસે મોકલ્યો. // 65 // हिन्दी :- फिर राजाने रसोईये की परीक्षा करने के हेतु से कुशल नामक एक कुशल ब्राम्हण को राजा दधिपर्ण के पास भेजा। // 694 // . मराठी:- नंतर राजाने आचारीची परीक्षा करण्यासाठी कुशलनावाच्या एका चतुर ब्राम्हणाला दपिपर्ण राजाजवळ पाठविले. // 694|| English - Then one day in order to test the cook, the king send a man named Kushal who was a brahmin and was very dexterous and proficient and who had a good hand at conversation. EEth Histor किमीदृग्रुप एवायं कृतरुपान्तरोऽथवा॥ कश्चिद् देवो दानवो वा नलोवाऽपलतात्मकः // 695 // अन्वयः- अथम् ईदृग्रुप: एव किम्? अथवा कृतरुपान्तरः कश्चिदेवः वा दानव: वा? अथवा अपलतात्मक: नल: अस्ति॥६९५॥ विवरणम्:- अथम् ईदृक् रुपं यस्य स: ईदृग्रुप: एव किम्? अथवा अन्यत् रुपं रुपान्तरं कृतं रुपान्तरं येन सः कृतरुपान्तर: विहितरुषपरिवर्तन: कश्चित देव: वा दानव: वा अस्ति? अथवा अपलत: आत्मा येन सः अपहतात्मक: आच्छादितरुपः नल: अस्तिा इति तं सूपकारं परीक्षितुं भीमः कुशलनामानं कुशलं विप्रं दधिपर्णाय प्राहिणोत् // 695 // सरलार्य:- अधम् ईगपः एव अस्ति / अथवा कृतरुपान्तर: देवः वा दानवः अस्ति / अधवा आवृतरुपः नलः अस्ति / इति विज्ञातुं धन भीमः कुशलनामानं विप्रं दविपर्ण प्रति प्राहिणोत्॥६९५|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust