________________ RMEROLARIANBARApocessocles श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम ANDRAPRABodes DBABos ELEEEEEEEEELUEL अथावादीपो भवा वेत्त्येतांनल एव हि।। सोऽवदनलसाअहात् स एवास्म्यहमप्यहो / / 678 // अन्वय:- अथ नलसौहार्यात् नृपः अवादीत् * भद्रा नल: एव एतां वेत्ति। सः अवदत् - अहो। सः एव अहम् अस्मि // 678 // विवरणम्:- अथ जन् पातीनि नृपः दधिपर्ण: नलस्य सौहार्द नलसौहार्द तस्मात् नलसौहार्वात् नलसख्यत्वात् अवादीत अवोचत् / भद्रा नल: एव एतां रसवतीं वेत्तिजानाति। सः कुम्जः अवदत् * अववीव * अहो अहमपि सः एव नलः एव अस्मि॥६७८॥ सरलार्थ:- अपदविपर्णः नृपः अवादीत् - भद्रा एतां रसवती नतः एव जानाति। तदा मः कुंज: अवनीत् - नलसख्यत्वात् अहमपि सः नलः एव अस्मि॥६७८॥ ગુજરાતી:- પછી રાજાએ કહ્યું કે, હે ભદ્રા આ સૂર્યપાક રસોઈ તો નારાજ જ જાણે છે. ત્યારે તે મુજે કહ્યું કે, નલરાજની मित्रायी.... Mail gudaa छु.॥६७८॥ हिन्दी:- फिर राजाने कहा कि, "हे भद्रा यह सूर्यपाक रसोइतो केवल नलराजा ही जानता है" तब उस कुब्जने कहा कि "नलराजा की मित्रता से, अहो! मैं भी वही नल हूँ।"॥६७८॥ मराठी:- नंतर नलराजाचा मित्र असल्यामुळे दयिपर्ण राजा म्हणाला- "हे भद्रा हा सर्वपाक स्वयंपाक तर केवळ नळराजालाच माहित आहे." तेव्हा कुब्ज म्हणाला- "अहो। मी पण तो नळच आहे."६७८॥ . English - The king than asked the hunchback to disclose his identity as only King Nal has the talent and the celestial art to prepare such tasty supper out of solar says. At this the hunchback answered that, because of his close friendship to King Nal, he too is King Nal. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust