________________ OROSRADABADASTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AgrouplessnesadrAPRIL 听听听听听听听听听听听听听听听感 अहो सुस्वादुताकाऽपि सरसत्वमहो नवम्त॥ अहो सर्वेन्द्रियालाव: स्यादीदृक् सुधयाऽपि न॥६७७॥ अन्ययः- अहो! काऽपि सुस्वादुता! अहो। नवं सरवत्वम् / अहो! ईदृक् सर्वेन्द्रियालाद: सुधया अपि न स्यात्त / / 677 / / विवरणम:- अहो। (आश्चर्ये) काऽपि अनिर्वचनीया सुष्टु स्वादुः सुस्वादः सुस्वादो: भाव: सुस्वादता सुमधुरता? अहो। नवमेव अननुभूतपूर्व सरसत्वम् रसवत्तवं वर्तते। अहो। ईदृक् सर्वारिच तानि इन्द्रियाणि च सर्वेन्द्रियाणि / सर्वेन्द्रियाणामालादः आनन्द: सर्वेन्द्रियालाद: सर्वेन्द्रियाणामानन्द: सुधया अमृतेन अपि म स्यात् / अस्या: रसवत्या: स्वाद: अनिर्वचनीय: अस्ति / रसवत्त्वमपूर्व वर्तते। इयं रसवती सर्वेन्द्रियालादकारिणी सुधामपि अतिशेते॥६७७॥ सरलाई:- अहो! अस्याः वसवत्याः स्वादः अनिर्वचनीय: असि। सरसत्वमणि अपूर्व वर्तते / इयं रसवती सर्वेन्द्रियावादकारिणी वियते 113601 ગરાતી - અહો! આ તો કોઇક ઉત્તમ પ્રકારનું સ્વાદિષ્ટપણું છે. અને અહો! સરસપણું પણ નવીન પ્રકારનું જ છે. અહો! અમૃતથી પણ સર્વ ઇંદ્રિયોને આવો આનંદ ન મળે૬૭૭ हिन्दी:- ओह! यह तो कोई उत्तम प्रकार की अति स्वादिष्ट रसोई है और इसकी सरसता भी नवीन प्रकार की है। अमत से भी सभी इन्द्रियो को इस प्रकार का आनंद प्राप्त नही होगा। // 677 // मराठी:- "अहाहा! या स्वयंपाकाचा स्वाद तर खरोखर अनिर्वचनीय आहे. माधुर्य तर निराळेच आहे. या भोजनाने जसा सर्व इन्द्रियांना आनंद होतो तसा अमृतानेही होणार नाही." // 677|| English - The king exclaiming in wonder, said that, the supper was unique and nutritious and even the greyy was out of the world and just fabulous. Even ambrosia will not and cannot give such bliss to all the organs of perception as this delicious food has given.. 听听听听听听听听听听听听听听听听