________________ A Galasandasenarseseej श्रीयशेखरसूरिविरक्षितं श्रीनलदमयन्तीचरित्रम् SRIRANGARH ગુજરાતી:- તે વખતે લોકોના ચક્ષુઓ બાનમય હોય તેવી રીતે તેમને ઉબડખાબડ રસ્તાઓ પણ સ્પષ્ટ રીતે દેખાતા 555 // 5 हिन्दी :- उस समय लोगों के चक्ष्यु ध्यानमय हो वैसे उन्हें उबड़-खाबड रास्तेभी ठीक ठीक दिखाई देने बंद हुए।।९५|| मराठी:- त्यावेळी लोकांचे डोळे जणू काय प्यानांत लीन झाले आहेत अशा प्रकारे रस्त्यात उंच-सखल प्रदेश दिसेनासे झाले. // 9 // English :- At that time it seemed as if every one has gone into a deep meditation and has attained eyes to see what is ahead and also can see the voluminous and patulous high forms and low forms in front of them. प्राचिकीर्षत्तथाप्येष, नैषधिर्नोत्प्रयाणकं / / सद्यः स्वस्थानगमनो-त्कंठया कृष्यमाणवत॥१६॥ अन्वाय :- तथापि एष नैषधि: सध: स्वस्थानगमनोत्कण्ठया कृष्यमाणवत् उत्प्रयाणकं न प्राचिकीर्षत् // विवरणम् :- तथापि तर्हि अपि एष निषधस्य अपत्यं पुमान् नैषधि: सध: शीघ्र स्वस्य स्थानं स्वस्थानम् / स्वस्थाने गमनं स्वस्थानगमनम् / स्वस्थानगमने उत्कण्ठा स्वस्थानगमनोत्कण्ठा तया स्वस्थानगमनोत्कण्ठया कृष्यमाण: इव उत्प्रयाणकं कचिदपि अवस्थानं न प्राचिकीर्षत् कर्तुम् न ऐच्छत् // 16 // कसरलार्थ :- तथापि एष नलनृपः शीघ्र स्वस्थानगमनेच्छया कृष्यमाण इव कचिद अपि अवस्थानं कर्तुं न ऐच्छत् // 16 // ગુજરાતી તેમ છતાં પણ નલરાજા પોતાને સ્થાનકે પહોંચવાની ઉત્કંઠાથી ખેંચાયો અને તેણે ક્યાંય પણ મુકામ કરવાની ઈચ્છા रीना.ucn 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微