________________ PROGRAPPIRATISAnusode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sandasswsusaRIBRABARISHMEDPenge ઇન ગુજરાતી અર્થ:-વળી વખતે બધી દિશાઓ અંધકારગ્રસ્ત થઈ ગઈ અને સર્વ પદાર્થો જપ અદાયીકરાણના મંત્રના પ્રભાવ હેઠળ હોય તેમ અદશ્ય થઈ ગયા. I૯૪તા. हिन्दी:- ठिक उसी समय सभी दिशाएँ अंधेरे से छा गयी और सभी पदार्थ जैसे अदृश्यीकरण के मंत्र के प्रभाव से अदृश्य हो गये। // 14 // ठी:- त्यावेळी अपकाराने जणू काव सर्व दिशा गिळून टाकल्या व सर्व वस्तू जण काय आश्वकरणमंत्राच्या प्रभावा खाली असल्या सारख्या अश्व झाल्या.॥१४॥ English :-Then it seemed that even the darkness had eaten up the direction and it has turned into a night. And just as everyrone has been memorizing the mantra to be invisible, all seemed invisible in the darkness. 听听听听听听听听听听听听听听织乐听 नतोत्रतविभागश्च पुरस्तादपि नाध्यनि॥ अलक्ष्यत तदा लोकै •ानलीनेक्षणैरिव // 15 // अन्वय :- तदा लोकैः ध्यानलीनेक्षणैः इव अध्वनि पुरस्ताद अपि नतोन्नतविभाग: न अलक्ष्यत // 15 // विवरणम :- तथा तस्मिन् समये ध्याने लीनानि ईक्षणानियेषां ते ध्यानलीनेक्षणा:तै: ध्यानलीनेक्षणैः इवलोकै: अध्वनिमार्गे पुरस्ताद अग्रतः अपि नतश्चासौउन्नतश्चासौ विभागच नतोन्नतविभाग:नअलक्ष्यतन अदृश्यत। प्रगाढतमोभिः नतोन्नतविभाग:न अदृश्यत // 9 // ॐ सरलार्थ :- तस्मिन् समये लोक: प्यानलीनेक्षणैः इव मार्गे अग्रतः अपि नतोन्नतविभागः न अश्वत // 15 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust