________________ O PPERSPRSNewsNetwas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sharisamaaseeyataste सरलार्थ :- अथ लोकलोचनप्रकाशविनाशकानि तमांसि राक्षसा: इव अन्तरिक्षे पृथिव्यां च आसमन्तात् प्रासरन् / / 13 / / ગુજરાતી :- પછી જગતની આંખોના તેજને ઢાંકી દેનારો અંધકાર રાક્ષસની પેઠે પૃથ્વીતલ પર તથા આકાશમાં ચોતરફે ફેલાવા बायो.1830 हिन्दी :- फिर जगत की आँखो के तेज को ढक देनेवाला अंधकार राक्षस के समान पृथ्वी पर और आकाश में चारों ओर फैलने लगा // 13 // मराठी :- नंतर जगाच्या डोळ्यांच्या तेजाला दर करणारा अंधकार राक्षसाप्रमाणे पृथ्वीतलावर आणि आकाशात चबाजूंनी फैल लागला.।।९३॥ English :- The darknes seemed to cover up the eyes of the earth as the demons in all directions on land as well as in the sky. सदाभूवस्तमोभिश्चा, दिश: कवलिता इव / / अदृश्यीकरणो मंत्रा, इवास्मार्यत वस्तुभिः // 940 अन्यथ :- लादा दिश: तमोभि: कवलिता: इव अभूवन् / वस्तुभि: अदृश्यीकरण: मन्त्र: इव अस्मर्यता // 9 // विवरणम् :- तदा तस्मिन् समये दिश: आशा: तमोभिः अन्धकारैः कवलिता: ग्रस्ता: इव अभूवन् अभवन् समजायन्त। वस्तुभिः द्रव्यैः पदार्थो अदृश्यं क्रियते अनेन इति अदृश्यीकरण: मन्त्रः इव अस्मर्यत / वस्तुभिः अदृश्यतां गतम् // 14 // सरलार्य :- तस्मिन् समये दिश: अन्धकारैः वास्ताः इव समजायन्त / वस्तुभिः अश्यतां गतम् / / 14 / / SA