________________ औ ORNPARISRASANRARIANRORISARTAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRINISTRATAP PSeneg सरलार्य :- सैन्येन समुदतरजसा प्सरः इव छादितांशुः सूर्यः स्नानेच्छुः इव पश्चिमसागरे निर्ममज्ज // 9 // ગજરાતી:-તે લકર ના ચાલવાથી ઉડેલી ધૂળથી ઢંકાઈને મલિન થયેલા સુર્યે પોતાના કિરણોને સમેટી, સ્નાન કરવાની ઈચ્છા કરીને પશ્ચિમ સમુદ્રમાં ડુબકી મારી. ૯રા हिन्दी :- उस सेना के चलने से उडी हुई धूल की वजह से मलिन हुए सूर्यने स्नान करने की इच्छा से पश्चिम समुद्र में डुबकी लगाई // 12 // . मराठी:- त्या लष्कराच्या चालण्यामुळे उहालेल्या माती कणांनी मलिन झालेल्या सूर्याने स्वत:च्या किरणांना घेऊन आंघोळीची इच्छा करून पश्चिम समुद्रात हुबकी मारली. आयुग्म।। ||9|| English - Then during the twi-light period when with such an enormous army hoofing along, the dust flying seemed that it had covered up the sun and the sun feeling dirty has decided along with its rays to have a dip in the ocean in the west. ERESE FEESARtest जगद्विलोचनालोक-घस्मराणि समंततः॥ प्रसरंतिस्म रोदस्यां, रक्षांसीव तमांस्यथ // 13 // अन्वय :- अथ जगद्विलोचनलोकघस्मराणि तमांसि रक्षांसि इव रोदस्यां समन्तत: प्रसरन्ति स्म // 9 // विवरणम् :- अथ सूर्यास्तात् अनन्तरं जगत: विलोचनानि जगद्विलोचनानि / जगविलोचनानाम् आलोक: प्रकाश: तेज: जगद दिलोचनालोकः। आलोकस्य घस्मराणि भक्षकाणि जगद् विलोचनालोकघस्मराणि लोकलोचनप्रकाशविनाशकानि तमांसि अन्धकारा: रक्षांसि इव राक्षसा:श्व रोदस्याम् अन्तरिक्षे प्रथिव्यांच प्रासरन / अखिलं जगत् तमोमयम् अभवत् // 13 // Jun Gun Aaradhak Trust P.P.AC.GunratnasuriM.S. .