________________ Arvindesawar Sasasease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BANARTINATISRORISRORANIPAT सरलार्थ :- दमयन्तीम् इव सर्वराजलक्ष्मी प्राप्य चतुरङ्गसेनासहितस्य नलराजस्य तस्मिन नगरे गच्छतः सत: तदा तस्मिन्卐 समये / / 11 / / ગુજરાતી:- દમયંતી અને તેની જેમ સર્વ રાજાઓ પરના વિજયરૂપી લક્ષ્મી પ્રાપ્ત કરીને, પોતાની ચતુરંગી સેના સાથે નલરાજા પોતાના નગરે જાતે હતો ત્યારે 91 हिन्दी:. दमयंती और उसकी तरह सभी राजाओं के उपर के विजयरूपी लक्ष्मी को प्राप्त कर के, अपनी चतुरंगी सेना के साथ जलराजा अपनी नगरी की ओर जा रहा था तब // 11 // मराठी.. दमयन्तीप्रमाणे सर्व राजांवरच्या विजवरूपी लक्ष्मी प्राप्त करून चतुरंग सेनेसह नलराजा स्वत:च्या नगरात जायला नियाला तेव्हां // 11 // English - Then Damyanti along with all the praises she had obtained and with the fourfold arny and along with her husband Nal, was on her way to the kingdom of her in-laws. NEEEEEEEEEEEEEEEEEEEE चलद्वलसमुद्धत-धूलिधुसरवत्तदा॥ छन्नांशुर्निर्ययौ सूर्यः, स्नानार्थीवापरांबुधौ // 92 // युग्मं॥ अन्धय :- चलबलसमुबूत - धूलिधूसरवत् छन्नांशुः सूर्यः स्नानार्थी इव अपराम्बुधौ निर्ययौ॥९॥ विवरणम :- चलत च तद् बलं च चलत्बलम् / चलत्वलेन समुछूता चलत्बलसमुबूता। चलतबलसमुखता चासौ धलिश्च चलतबलसमचतधलि: धूल्या धूसर: मलिन: धूलिधूसरः तेन तुल्यं धूसरवत् सैन्येन समखतरजसा धूसरःश्व छन्ना: छाविता: अंशव: यस्य सः छन्नांशुः सूर्यः विवाकरः, स्नानम् अर्थयते असौ स्नानार्थी स्नानेच्छ: श्व, अपरश्वासौ अम्बधिश्च अपराम्बुधिः तस्मिन् अपराम्बुधौ पश्चिमसागरे निर्ययौ निर्ममज्न / अस्तंगत: इत्यर्थः // 12 //