________________ O R IGussodessode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRIAGRAMSANSARIVedasstery English :- She adds that never to, even in dreams have a pride for having obtained great amount of wealth and never, even if she has to forfiet her life, give up her innocent and pure character. साता शिक्षा समादाया, मातापित्रोरनुज्ञया। संचचाल रथारूढा, वल्लभोत्संगसंगता // 9 // अन्वय:- साता शिक्षा समादाय मातापित्रो: अनुज्ञया वल्लभोत्सङ्गसङ्गता रथारूढा सञ्चचाल॥९॥ विवरणम् :- सादमयन्ती तां शिक्षा हितोपदेशंसमादायगृहीत्वा माता च पिताचमातापितरौतयो:मातापित्रो: अनुज्ञया सम्मत्यावल्लभस्य उत्सनः अङ्क: वल्लभोत्सनः वल्लभोत्सङ्गेन सङ्गता वल्लभोत्सङ्गसङ्गतारथम् आरुढा रथारुढा सञ्चचाल प्रातिष्ठत // 10 // सरलार्थ :- सा दमयन्ती मातुः हितवचनानि समादाय मातापित्रोः सम्मत्या रथारूढा अचलत्॥१०॥ ગુજરાતી :- પછી દમયંતી તે શિખામણ રાહણ કરીને, માતાપિતાની આજ્ઞાથી પોતાના સ્વામી સાથે રથમાં બેઠી અને ત્યાંથી शानg.com हिन्दी:- तब दमयंती माता की शिक्षा ग्रहण कर के, मातापिता की आज्ञा पाकर पति के साथ रथ में बैठकर उसने वहाँ से प्रस्थान किया॥९॥ मराठी:- तेंव्हा ती दमयंती आईचा उपदेश ऐक्न, आईवडिलांची परवानगी घेऊन पतीबरोबर रथमध्ये बसून ती पुढे निघाला. // 10 // English - Then after digesting her mother's advice, and after taking leave of her parents, Damyanti sat along with her husband in his chariot and left off. तदास्य गच्छतस्तत्र, चतुरंगचमूभृतः॥ दमयंतीमिव प्राप्य, सर्वराजजयश्रियं // 11 // अन्मय :- दमयन्तीम् इव सर्वराजजयश्रियं प्राप्य चतुरजभूभृत: अस्य तत्र गच्छत: सत: तदा॥ विवरणम् :- दमयन्तीम इव सर्वे च ते राजानम सर्वराजाः / सर्वराजानां जय: सर्वराजजयः सर्वराजजयस्य श्री: सर्वराजजयश्री: तां सर्वराजजयाश्रियं प्राप्य लब्ध्वा चत्वारि अङ्गानि यस्याः सा चतुरजा। चतुराचासौ चमूच चतुराचमः।चतुरजचमूं बिभर्ति इति चतुरजचमूभृत् तस्य चतुरजचमूभृत: चतुरसेनाधारकस्य चतुरसेनासहितस्य अस्यनलस्य तत्र तस्मिन् नगरे गच्छत: सत: तदा तस्मिन् समये-॥९॥ 卐कम P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust