________________ MARATGKachrstodARNApprepars(श्रीणयशेग्यररिविरचितं श्रीनन्ननमान्तीचरित्रम HansraventuesRASADRISHTANGANA lassi इतथ स तदारण्ये भैमीमुत्सृज्य नैषधिः। भ्रमन्नपश्यदुद्यान्तीं धूम्यां वननिकुञ्जतः // 624 // अन्यय:- इत: स: नैषधि: तदा अरण्ये भैमीम् उत्सृज्य भ्रमन् वननिकुअत: उद्यान्तीं धूम्याम् अपश्यत् // 624 // विवरणम:- इत: स: निषधस्य अपत्यं पुमान् नैषधि: नल: तदा तस्मिन् समये अरण्ये विपिने भीमस्यापत्यं स्त्री भैमी, तां भैमी भीमकन्यां दमयन्तीम् उत्सृज्य सन्त्यज्य भ्रमन् सन् वनस्य निकुञ्ज: वननिकुञ्जः तस्मात् वननिकुअत: उद्यान्तीम् उद्गच्छन्तीं धूमानां समूह: धूम्या तां धूम्यां धूमसमूहम् अपश्यत् अद्राक्षीत् // 624 // सरलार्थ :- इत: नल: नृपः तदा अरण्ये दमयन्ती विसृज्य इतस्तत: भ्रमन् सन् वननिकुअत: उद्गच्छन्ती म्याम् एमसमूहम् अपश्यत् // 624|| ગુજરાતી:- હવે તે વખતે તેનલરાજાએ દમયંતીને વનમાં છોડીને ભમતાં ભમતાં વનની ધરામાંથી ઉચે ચડતા ધૂમાડાના સમૂહને मेयो.॥१२४॥ हिन्दी :- अब उस समय नलराजाने दमयंती को वन में छोडकर घूमते हुए, वृक्षों के घने समूह में से ऊँचे ऊठते हुए धुओ के समूह को देखा // 624 // मराठी:- इकहे नलराजा दमयन्तीला वनांत एकटीला सोडून इकडे तिकडे भटकत असतांना त्याला वनांतील लतामंडपात पुराचा लोळ वर जात असलेला दिसला. / / 624 / / English :-Now when King Nal had deserted his wife, Damyanti and was wandering about in the forest, he came across a cluster of tress. He climed them and happened to see a smoke at a distance. 听听听听听听听听听听听听听明明明明隊 ied