________________ RAMGARHIRARTestamastetests श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NARENERHIResereveabuse stDog सम्मानितः // 868 // सरलार्य:- पनदेव: सार्थवाहः वृत्तान्तं विज्ञाय नृपसमीपमागच्यात्। तदा अयं दमयन्त्योः पूर्वोपकारी वर्तते इति कृत्वभृिशं सम्मानित: |868 // ગજરાતી:- પછી તે સમાચાર મળવાથી ધનદેવ સાર્થવાહ પણ રાજા પાસે આવ્યો, તથા દમયંતીનો તે પૂર્વનો ઉપકારી હોવાથી, તે સમયે તેમણે તેનો ઘણો જ સત્કાર કર્યો.૮૬૮. हिन्दी :- फिर यह समाचार मिलने पर धनदेव सार्थवाह भी राजा के पास आया, वह दमयंती का पहला उपकारी होने से, उस समय दमयन्तीने उसका बहुत ही सत्कार किया ||868 // मराठी:- नंतर ती बातमी मिळताच पनदेव सार्थवाह पण राजाजवळ आला, आणि दमयंतीचा तो पूर्वीचा उपकारी असल्याने त्या वेळेला त्याचा सत्कार करण्यात आला. 11868 // English - Then the chef of the encampment, Dhandev, arived there, as he had received the good news and wholeheartedly felicitated Nal as he was obligated to Damyanti. ऋतुपर्णनृपं देव्या सुतया च समन्वितम् / / तं तापसपुराध्यक्ष वासन्ताख्यं च सार्थपम् // 869 // . प्रस्थाप्यात्मपितुः पाश्र्थात् दूतानाजूहवत् तदा। भीमभूस्तत्कृतैस्तैस्तैरुपकारैरिवरिता ।।८७०॥(युग्मम्) अन्वयः- तदा तत्कृतैः तै: तै: उपकारः इव इरिता भीमभूः आत्मपितुः पाश्चात् दूतान प्रस्थाप्य देव्या सुतया चसमान्वितं ऋतुपर्णनृपे, तापसपुराध्यक्ष वासन्ताख्यं तं सार्थपम् अजूहवत् // 870 // विवरणम्:- तदा तैः कृता: तत्कृताः, तै: तत्कृतैः (ऋतुपर्णादिकृतैः) तैः तै: नानाविधैः उपकारैः ईरिता प्रेरिता इव भीमात् भवतीति भीमभू: भीमात्मजा दमयन्ती आत्मन: पिता आत्मपिता, तस्य आत्मपितुः स्वजनकस्य पाश्चात् दूतान प्रस्थाप्य // 870 // देव्या रा या सुतया कन्यया च समन्वित युक्तं ऋतुपर्णनृपम्, तथा तापसपुरस्य अध्यक्षं तापसपुराध्यक्ष वसन्ताख्यं