SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ OsmsselsagaleBASNEHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्र TeetuRARANAShaseemag विवरणम्:- जिनेश्वरपूजनात् अनन्तरं पुरः पुरत: घृतादि विकृती:, पत्रं च पूगीफलानि च पत्रपूगीफलानि पत्रपूगीफलानि आदौ यस्य तत् पत्रपूगीफलादि चन्यस्य स्थापयित्वा (निधाय) स्वयं स्वीचकार, अजीचकारा यस्मान् आईत: इमे आईताः, तेषामाहतानां जैनानाम् इयं स्थिति: रीति: अस्ति / / 867 / / सरलार्थ:- जिनेश्वरस्य पूजनात् अनन्तरं पुरः पृतादिविकृती: पत्रपूगीफलादि च निघाव स्वयं स्वीचकार / यत: जैनानामियं रीतिः वर्तते / / 867 // ગુજરાતી:- તથા તેમની પાસે (ધૃત આદિ) વિગઈ, તેમ જ પાન તથાસોપારી આદિલ વિગેરે મૂકીને, પોતે તેમનો સ્વીકાર કર્યો, કેમકે જૈનોની એવી જ રીતિ છે.૮૬૭ા. हिन्दी :- और उनके पास (घृत आदि) विगई और पान-सुपारी आदिक फल वगैरह रखकर स्वयं उनका स्वीकार किया, क्योंकि जैनो की ऐसी ही रीत है। / / 867|| मराठी:- नंतर जिनेश्वर प्रभू पुढे त्प वगैरे विगई आणि पत्र, फक, सुपारी वगैरे ठेवून स्वतः त्याचा स्वीकार केला. कारण जैनांची अशीच पडत (रीति) आहे.॥८६७|| English - Then she kept milk, cords, ghee, oil, jaggery and fried stuffs, leaf, betel notand fruits near the Lord. And then accepted it from him as this is the custom and vogue of the sains. आगायथा प्रवृत्त्यैव धनदेवो नृपान्तिकम्।। भैम्या: पूर्वोपकारीति गाढं गौरवितस्तदा / / 868 // य:- धनदेव: यथाप्रवृत्त्या एव नृपान्तिकम् आगात् / तदा भैम्याः पूर्वोपकारी इति गाउं गौरवितः // 8 // रणम:- पनवेव: सार्थवाहः यथा प्रवृत्त्याएवनृपस्य अन्तिकं नृपान्तिकम् आगात् आजगाम तवाभीमस्थापत्यं स्त्री भैमी, तस्याः भैम्या: भीमाङ्गजाया: दमयन्त्याः पूर्वधासौ उपकारी च पूर्वोपकारी पूर्वमुपकारं कृतवान् इति गावम् अंत्यन्तं गौरवित: P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy