________________ Momsistersnesdawaseervie श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् aslrsdehasanRTSAREASANTPete विवरणम्:- अथ अनन्तरं प्रियस्य प्रियेण वा सङ्गः प्रियसङ्गः तस्मात् प्रियसङ्गात् अभिग्रहे नियमे पूर्णे सति भीमस्यापत्यं स्त्री भेमी भीमात्मजा दमयन्ती जिनानाम ईशिता जिनेशिता, तस्य जिनेशितु:जिनेश्वरस्य स्नात्रं च अङ्गराजश्चाउलझाराश्च पुष्पाणि चअंशकानिवस्त्राणिचस्नात्राङ्गरागालझारपुष्पांशुकानि तैःस्नात्राडङ्गरागाउलारपुष्पांशुकै: अर्चनं पूजनम् अकरोत् // 866 // ॐ सरलार्थ:- अनन्तरं प्रियस्थ सङ्घात् अभिवाहे पूर्ण जाते दमयन्ती स्नात्राङ्गरागाऽलवारपुष्पवस्त्रैः भगवत: जिनेश्वरस्य पूजनम् अकरोत् |कृत्वा / / 866 // થક ગુજરાતી :- પછી સ્વામીના સમાગમથી પોતાનો અભિગ્રહ સંપૂર્ણ થયા બાદ દમયંતી સ્નાત્ર, અંગવિલેપન, અલંકાર, પુષ્પ, તથા વસ વડે શ્રીજિનેશ્વરપ્રભુનું પૂજન કરીને, ૮૬દા न्दी:- फिर स्वामी के समागम से अपना अभिग्रह पूरा होने पर दमयंतीने स्नात्र, अंगविलेपन, अलंकार, पुष्प और वस्त्रों से श्री जिनेश्वर प्रभु की पूजा की। // 866 // मराठी:- नंतर स्वामीच्या समागमनाने स्वत:चा अभिवाह पूर्ण झाल्यावर दमयंतीने स्नात्र, अंगविलेपन, अलंकार, पुष्प आणि वस्त्रांनी श्री जिनेश्वरप्रभूचे पूजन केले. // 86 // English - Then Damyanti did a puja to Lord Jineshwar of the Snatras, applied sandalwood, decked herse with omaments of flowers and garments as her solemn vow and resolution, had beeil . fulfilled. / विकृतीश्च पुरोन्यस्य पत्रपूगीफलादि च॥ स्वीचकार स्वयं यस्मादाहतानामियं स्थितिः // 867 // व अन्यय:- पुरः विकृती: पत्रपूगीफलादिचन्यस्य स्वयं स्वीचकारा यस्मात् आर्हतानाम् इयं स्थिति: अस्ति / / 867 //