________________ ORNSTARTSARHATSARASTRAM श्रीजयशेखरसूरिविरचितं श्रीनलदथयन्तीचरित्रम् Stotramstepssarada (वसन्त: आख्यायस्य सः, तम्) वसन्तनामानंसार्थ पासीति सार्थपः, तंसार्थपं सार्थवाहम् अजूहवत् आह्वाययत् / / 870 // पसरलार्थ:- तदा तैः कृतैः तैः तै: उपकारैः प्रेरिता इव दमयन्ती पितुः पावत् दतान प्रस्थाप्य रा या कन्यया च युक्तं ऋतुपर्णनृपं, तापसपुराप्यक्ष वसन्तनामानं तं सार्थवाहं च अज्हवत् / / 870 / / ગુજરાતી :- પછી રાણી તથા પુત્રી સહિત પાર્ગ રાજને, તથા તાપસપુરના અધિપતિ એવા તે વસંત નામના સાર્થવાહને, દમયંતીએ પોતાના પિતા મારફતે દૂતો મોકલીને, તેઓએ કરેલા ઉપકારોને યાદ કરી તે વખતે ત્યાં બોલાવ્યા.૮૭૦ हिन्दी :- फिर रानी और पुत्रीसहित ऋतुपर्ण राजा को, और तापसपुर के अधिपती वसंत नामक सार्थवाहक को, // 869 // दमयंतीने अपने पिता द्वारा दूतों को भेजकर मानो उनके द्वारा किये गये उपकारो याद कर उन्हें उस समय वहाँ बुलाया। // 870 // मराठी :- नंतर त्या त्या लोकांनी केलेल्या अनेक प्रकारच्या उपकारांनी जणूकाय प्रेरित केलेल्या दमयन्तीने वडिलांकडून दतांना पाठवून राणी व कन्येसह ऋतुपर्णराजाला व तापसपुराचा अधिपति असलेल्या वसंत सार्थवाहाला तेथे बोलाविले.।।८७०।। English - Then Damyanti, in order to repay the kindnen bestowed on her double fold called king Rituparne, his wife and daughter and the chef of Tapaspur, Vasant called them. . अथायातांश्च तन्नित्यं सच्चा भीमभूपतिः॥ कृतोपकारान् वत्सायास्तवात्सल्यवशंवदः // 871 // अन्वय:- अथतद्वात्सल्यवशंवद: भीमभूपति: आयातान् वत्साया: कृतोपकारान् तान् नित्यं सच्चक्रे॥८७१॥ विवरणम:- अथ अनन्तरं तस्यां यमयन्त्यांवात्सल्यं तबात्सल्यम। तबात्सल्यस्य वशंवदः तवात्सल्यवशंवदः तनयावात्सल्यवश: भुव: पति: भूपतिः। भीम: भूपति: भीमभूपति: भीमराज: आयातान् आगतान् यत्साया: दमयन्त्याः कृतः उपकार: यैः ते कृतोपकाराः, तान् कृतोपकारान् विहितोपकारान् तान् ऋतुपर्णादीन नित्यं सच्चक्रे सम्मानयामासा।८७१॥ सरलार्थ:- अनन्तरं भीमराजः तनवावात्सल्यवशो भूत्वा आगतान् तान् दमयन्त्यां कृतोपकाशन् सर्वान् नित्यं सम्मानयामास ||871 // Remednepal P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust