SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ anemistakesentestatreylatestates श्रीजयशेखरसूरिथिरचितं श्रीनलदमयन्तीचरित्रम् MAHARASHTRIANBoss PHASAN ન ગુજરાતી:- પછી ભીમરાજાએ પોતાની પુત્રી પરના પ્રેમને વશ થઈને, તે પર ઉપકાર કરનારા અને માં આવેલા એવા તેઓ यांनी सRो . // 871 // हिन्दी :- फिर भीमराजाने अपनी पुत्री पर प्रेम-वश होकर, उसपर उपकार करनेवालों का और वहाँ आए हुए सभी लोगों का सत्कार किया // 871 // मराठी:- नंतर भीमराजाने स्वत:च्या पुत्रीवरच्या प्रेमाला वश होऊन, तिच्यावर उपकार करणान्या आणि तेथे आलेल्या सर्वांचा सत्कार केला.।।८७१॥ English - Then Kind Bhim, felicitated all the people who had taken care of his beloved daughter and the others who had gathered there. अपरेधुः पुनस्तेषां भीमास्थाने निषेदुषाम्॥ प्रातर्वितीयवत् भास्वान् कोऽप्यागात् भास्वरः सुरः॥८७२।। अन्धयः- अपरेधुः पुन: तेषां भीमास्थाने निषेदुषां प्रातः द्वितीय: भास्वान् इव कोऽपि भासुरः सुर: आगात् // 872 // विवरणम:- अपरस्मिन् दिने अपरेधुः पुनः तेषां धीमस्या आस्थान भीमास्थानं तस्मिन भीमास्थाने भीमस्य सभामण्डपे निषेदषां सतां उपविष्टवतां सतां प्रात: प्रभाते बितीय: भास्वान् सूर्यः इव कः अपि भासुरः तेजस्वी सुरः देवः तत्र आगात आयादा।८७२॥ सरलार्य:- अपरस्मिन् दिने यदा ते सर्वे भीमस्व आस्थाने उपविष्टाः आसन् तदा प्रभाते द्वितीय: सूर्यः इव भासुर कोऽपि सुरः तत्र आगात् / / 872|| અને ગુજરાતી - પછી એક દિવસ તેઓ સઘળા ભીમરાજની સભામાં બેઠા છે, એવામાં બીજ સૂર્ય સરખો કોઈક તેજસ્વીદેવપ્રભાતમાં ત્યાં આવ્યો.il૮૭૨
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy