________________ ORGAHasaleelease बीणवशेस्वारसूरिविरचितं मीनलमयन्तीक्षरित्रम् shatasterstrasastessarada हिन्दी:- फिर एक दिन वह सब भीमराजा की सभा में बैठे हैं, इतने में दूसरे सूरज समान कोई तेजस्वी देव प्रभात में वहाँ आयो // 872 // मराठी:. नंतर एके दिवशी ते सगळे भीमराजाच्या सभेत बसले असतांना समान तेजस्वी कोणी देव सकाळीच तेथे आला.॥८७२।। English - Then one day when all were reated in the royal court of king Bhim, a radiant and a lustrous God arrived there at dawn, whose brightness and gloss reminded everyone there of a second sun. भिमीमचेऽअलिं बद्ध्वा त्वया गिरिवरीस्थया। यः प्रबोध्याहतं धर्म ग्राहितस्तापसामिधः / / 873 // सोऽहं विपद्य सौधर्मे जिनधर्मप्रभावतः॥ श्रीकेशरविमानेश: केशरालः सुरोऽभवम् ॥८७४युग्मम्।। अन्ययः अञ्जलिं बद्ध्या भैमीम् ऊचे - गिरिवरीस्थया त्वया प्रबोध्य य: आर्हतं धर्म ग्राहितः, स: तापसाभिधः अहं विपद्य न जिनधर्मप्रभावत: सौधर्मे श्रीकेशरविमानेश: केशरालः सुरः अभवमा।८७४॥ विवरणम्:- अअलिं बद्ध्वा बद्धाञ्जलि: भीमस्य अपत्यं स्त्री भैमी, तां भैमी भीमपुत्रीं दमयन्तीम् ऊचे वभाषे। गिरेः वरीयन गिरिदरी। गिरिदयां तिष्ठतीति गिरिदरीस्था, तया गिरिदरीस्थया पर्वतगुहास्थितया त्वया प्रबोध्य बोघं कृत्वा यश अर्हतः अयम् आर्हतः, तम् आईतं जैन धर्म ग्राहित: स: तापस: अभिधा यस्य सः तापसाभिध: तापसनामा अहम विपद्य मृत्वा जिनस्य धर्मः जिनधर्मः। जिनधर्मस्य प्रभाव: जिनधर्मप्रभाव:, तस्मात् जिनधर्मप्रभावत: साधर्मे देवलोको P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust