________________ S ORMessensuspeRAGRAP श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RedTARRASTAS EFSEEEEEEEEEEEEEEEE ' भूषणान्यङ्गरागांश्च, ताम्बूलं रक्तवाससी॥ नादास्ये विकृतीश्चाहमाप्राणेश्वरसङ्गमात् // 373 // अन्यथ :- आ प्राणेश्वरसङ्गमात् अहं भूषणानि अङ्गरागच ताम्बूलं रक्तवाससी विकृती: चन आदास्ये॥३७॥ विवरणम् :- प्राणानाम् ईश्वरः प्राणेश्वरः प्राणेश्वरस्य सङ्गमः प्राणेश्वरसङ्गमः तस्मात् प्राणेश्वरसङ्गमात् आ पर्यन्तं यावत् प्राणेश्वरसङ्गमः नभवति तावत् अहं भूषणानि अलङ्कारान् अङ्गानि रज्यन्ते इति अङ्गरागा: ताम्बूलं रक्ते च ते वाससी च रक्तवाससी रक्ते वस्त्रे, विकृती: घृतादिकषसान न आदास्ये न ग्रहीष्यामि।।३७३॥ सरलार्य :- यावत् प्राणेश्वरसङ्गमः न भवति तावत् अहम् अलङ्कारान अङ्गविलेपनादिकं ताम्ब्लं रक्त वस्ने षविकृती: न बहीष्यामि // 37 // ગજરાતી:- મારા પ્રાણપ્રિય સ્વામીનો અને મેળાપ ન થાય ત્યાં સુધી આભૂષણોને, શરીર પર વિલેપનને, તાંબૂલને, લાલરંગના વસ્ત્રને, તથા કોઇપણ જાતની વિગઈને હું ગ્રહણ કરીશ નહીં.૩૭૩ हिन्दी :- जब तक मुझसे मेरे प्राणप्रिय स्वामीका मिलन नहीं हो जाता, तब तक मैं आभूषणो को, शरीर पर विलोपन को. तांबल को लाल रंग के वस्त्र को, छ: विगई को ग्रहण नहीं करूंगी॥३७३|| मराठी:- माझ्या प्राणप्रिय पतीचे मिलन होईपर्यंत मी अलंकार विलेपन तांबल लाल वस्त्रे, व कोणत्याही प्रकारचे विकती (तप, तेल आदिसहा रस) मी धारण करणार नाही. // 373 / / English :- She vows that till she doesen't meet her husband (who is more loving to her than her own life), she will not wear any ornaments on herself, nor will she have betel leaves or nuts, nor will she wear a red grament, nor will she have any of such items, as milk, curds, ghee, oil, jaggery, or fried stuffs. NEESHESH P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust