SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ R ango Presecruggopes(श्रीगयशेवग्यरिविनितं श्रीनग्ननमयन्तीचरित्रम 180887QrBRARASBHARASTRAB 1 दमयन्त्यपि विज्ञाय, प्रियसङ्गमानिर्णयम् // चकाराभिग्रहान् शीलनृपस्येवाङ्गरक्षाकान् // 372 // अन्यय:- दमयन्ती अपि प्रियसनमनिर्णय विज्ञाय शीलनृपस्य अङ्गरक्षकान् इव अभिग्रहान् चकार // 372 // विवरणम:- दमयन्ती अपि प्रियेण सनमः प्रियसङ्गमः प्रियसङ्गमस्य निर्णयः प्रियसनमनिर्णय: तं प्रियसङ्गमनिर्णयं विज्ञाय अवबुध्य शीलं एव नृपः शीलनृपः तस्य शीलनृपस्य अङ्गस्य शरीरस्य रक्षका: अङ्ग रक्षका: तान् अङ्गरक्षकान् इव अभिग्रहान् नियमान् चकार अकरोत् / शीलरक्षकान् अभिग्रहान् अकरोत् // 372 // सरलार्य :- दमयन्ती अपि प्रियसङ्गमनिर्णय विज्ञाय शीलनृपस्य अमरक्षकान् इव नियमान् चकार / / 372 / / ગજરાતી:- પછી દમયંતીએ પણ પોતાના ભરનો મેળાપ થવાનો નિર્ણય જાણીને, શીલરૂપી રાજના અંગરક્ષકો સમક્ષ નીચે જણાવ્યા મુજબના અભિગ્રહો ધારણ કર્યાi૩૭૨ા. हिन्दी :- फिर दमयंती भी अपने पति के मिलाप का निर्णय जानकर, शीलरुपी राजा के अंगरक्षक समान नीचे बताये हुए अभिग्रहों को धारण किया॥३७२।। मराठी:- नंतर दमयंतीने पण आपल्या पतीच्या संगमाचा निर्णय ऐक्न शीलरुपी राजाच्या अंगरक्षकाप्रमाणे खाली सांगितल्याप्रमाणे अभिवाह धारण केले. // 372 / / English - Then Damyanti, having heard the decision of the to be union of her husband and keeping a natural dispositon and her amiableness. She then decided to take and keep some vows, which will be her armour of her body, and shall gaurd her always.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy