________________ R ango Presecruggopes(श्रीगयशेवग्यरिविनितं श्रीनग्ननमयन्तीचरित्रम 180887QrBRARASBHARASTRAB 1 दमयन्त्यपि विज्ञाय, प्रियसङ्गमानिर्णयम् // चकाराभिग्रहान् शीलनृपस्येवाङ्गरक्षाकान् // 372 // अन्यय:- दमयन्ती अपि प्रियसनमनिर्णय विज्ञाय शीलनृपस्य अङ्गरक्षकान् इव अभिग्रहान् चकार // 372 // विवरणम:- दमयन्ती अपि प्रियेण सनमः प्रियसङ्गमः प्रियसङ्गमस्य निर्णयः प्रियसनमनिर्णय: तं प्रियसङ्गमनिर्णयं विज्ञाय अवबुध्य शीलं एव नृपः शीलनृपः तस्य शीलनृपस्य अङ्गस्य शरीरस्य रक्षका: अङ्ग रक्षका: तान् अङ्गरक्षकान् इव अभिग्रहान् नियमान् चकार अकरोत् / शीलरक्षकान् अभिग्रहान् अकरोत् // 372 // सरलार्य :- दमयन्ती अपि प्रियसङ्गमनिर्णय विज्ञाय शीलनृपस्य अमरक्षकान् इव नियमान् चकार / / 372 / / ગજરાતી:- પછી દમયંતીએ પણ પોતાના ભરનો મેળાપ થવાનો નિર્ણય જાણીને, શીલરૂપી રાજના અંગરક્ષકો સમક્ષ નીચે જણાવ્યા મુજબના અભિગ્રહો ધારણ કર્યાi૩૭૨ા. हिन्दी :- फिर दमयंती भी अपने पति के मिलाप का निर्णय जानकर, शीलरुपी राजा के अंगरक्षक समान नीचे बताये हुए अभिग्रहों को धारण किया॥३७२।। मराठी:- नंतर दमयंतीने पण आपल्या पतीच्या संगमाचा निर्णय ऐक्न शीलरुपी राजाच्या अंगरक्षकाप्रमाणे खाली सांगितल्याप्रमाणे अभिवाह धारण केले. // 372 / / English - Then Damyanti, having heard the decision of the to be union of her husband and keeping a natural dispositon and her amiableness. She then decided to take and keep some vows, which will be her armour of her body, and shall gaurd her always.