________________ S ARREsdcauseserevRRRRABoares श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RABARRAROBARBARRASRAE EEEEEEE भूषणान्यङ्गरागांश्च, ताम्बूलं रक्तवाससी॥ नावास्ये विकृतीचाहमाप्राणेश्वरसङ्गमात् // 373 // अन्वय:- आ प्राणेश्वरसङ्गमात् अहं भूषणानि अङ्गरागश्च ताम्बूलं रक्तवाससी विकृती: चन आवास्ये // 37 // विवरणम :- प्राणानाम ईश्वरःप्राणेश्वर:प्राणेश्वरस्य सङ्गमः प्राणेश्वरसङ्गमः तस्मात् प्राणेश्वरसङ्गमात आपर्यन्तं यावत प्राणेश्वरसञ्जम: भभवति तावत् अहं भूषणानि अलङ्कारान् अङ्गानि रज्यन्ते इति अङ्गरागा: तान् अंतारागान ताम्बूलं रक्ते च ते वाससी च रक्तवाससी रक्ते वस्त्रे, विकृती: धृताविकषड्रसान्न आदास्ये न ग्रहीष्यामि॥३७३॥ सरलार्थ :- यावत् प्राणेश्वरसङ्गमः न भवति तावत् अहम् अलङ्कारान् अनविलेपनादिकं ताम्बूलं रक्त वस्त्रे षइविकती: न वाहीष्यामि // 373|| ગજરાતી - મારા પ્રાણપ્રિય સ્વામીનો મને મેળાપ ન થાય ત્યાં સુધી આભૂષણોને, શરીર પર વિલેપનને તાંબલને લાલરંગના વઅને, તથા કોઇપણ જાતની વિગઈને હું ગ્રહણ કરીશ નહીં.૩૭૩ हिन्दी :- जब तक मुझ से मेरे प्राणप्रिय स्वामीका मिलन नहीं हो जाता, तब तक मैं आभूषणो को, शरीर पर विलोपन को, तांबल को लाल रंग के वस्त्र को, छ: विगई को ग्रहण नही करूंगी॥३७३।। मराठी:- माझ्या प्राणप्रिय पतीचे मिलन होईपर्यंत मी अलंकार विलेपन तांबूल लाल वस्त्रे, व कोणत्याही प्रकारचे विकृती (तप, तेल आदि सहा रस) मी धारण करणार नाही. // 373|| English :- She vows that till she doesen't meet her husband (who is more loving to her than her own life), she will not wear any ornaments on herself, nor will she have betel leaves or nuts, nor will she wear a red grament, nor will she have any of such items, as milk, curds, ghee, oil, ta jaggery, or fried stuffs. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust