________________ ParaseopodvaRead श्रीजयशेवग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Parassmaesandesamaessage . तमोमय इव श्याम: किं बहूक्तेन नैषधिः॥ सर्वालापि सअज्ञे भक्त्वेन घटितस्तदा // 640 // अन्वयः- तमोमयः इव श्यामः, बहुना उक्तेन किम्। तदा नैषधिः सर्वात्मनाऽपि भङ्क्त्वा इय घटितः॥६४०॥ विवरणम्:- तमसां विकार: तमोमयः तमोभिः अन्धकारैः निर्मितः इव श्यामः (अभूत् नलः) बहुना उक्तेन किम्। तवा निषधस्यापत्य पुमान् नैषधिः नलराज: सर्वश्चासौ आत्मा च सर्वात्मा तेन सर्वात्मना पूर्णतया भङ्क्त्वा इव घटितः / पुनर्निर्मित श्व अभवत् / यतः तस्य सर्व शरीरमेव विपरीतमभवत् // 640 // सरलार्थ:- तमोभिः निर्मित: इव श्यामः (अभूत् नलः) बहुना उक्तेन किम्। तदा नलराजः सर्वात्मना भवत्वा इव पुनर्निर्मितः अभवत् // 640 ગુજરાતી:- વળી જાગે અંધકારમય હોય નહીં તેવો શ્યામરંગનો થઇ ગયો. વધારે શું કહેવું? જાણે ભાંગીને ફરીથી ઘડ્યો હોય નહીં તેમ નલરાજા ત્યારે સર્વ શરીરે કદરૂપો થઇ ગયો. 640 हिन्दी :. फिर नलराजा मानो अंधकारमय ही उत्पन्न हुआ हो ऐसा श्याम रंग का हो गया। अधिक क्या कहनार मानो वह भागकर फिर से बनाया हुआ हो ऐसा कुरूप बन गया॥६४०॥ 鸣呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢。 मराठी:- निषामुळे नलाराजा जणू अंधकारानेच उत्पन्न केल्यासारखा काळाकुट्ट झाला. फार काय सांगावे जणू काय मोहन पुन्हा बनविल्यासारखा झाला. त्याचे सर्व सपच बदलून गेले. // 640 / / English - His body seemed as though his It had attained the complexion, of darkness and gloom. Or In other words, he seemed like a household good, which was pasted back again, when it had broken Into pieces. In short his body had become a mass of deformity and ugliness. P.P.AC.Gunratnasuri M.S.