________________ Radसनिक कविश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Boose विलासित EFFEBEEEEEEEEK दध्यो चैवंविधस्यात्र जीवितं मम निष्फलम् // तमहं सफलीकुर्वे प्रव्रज्य मुनिचर्यया // 641 // अन्वयः दध्यौ च / अत्र एवंविधस्य मम जीवितं निष्फलम् अस्ति / अहं प्रव्रज्य मुनिचर्यया तं सफलीकुर्ये // 641 // .. विवरणम्:- ततः नल; दध्यौ चिन्तितवान् - अत्र एवंविधस्य सर्वथा एव विपरीततां प्राप्तस्य मम जीवितं निष्फलं निरर्थकम् अस्ति / अत: अहं प्रव्रज्य दीक्षां गृहीत्वा मुनेः चर्या मुनिचर्या, तया मुनिचर्यया मुनिबत् विचरणेन मम जीवितं न सफलम् असफलम् / असफलं सफलं कुर्वे सफलीकुर्वे / सफलं करोमि // 641 // सरलार्थ:- तत: नलः चिन्तितवान - अत्र सर्वथा विपरीततां प्राप्तस्य मम जीवितं निष्फलमस्ति / अत: अहं दीक्षां गृहीत्वा मुनिवत् विचरणेज मम जीवितं सफलं करोमि-11६४१।। ગુજરાતી:- પછી તે વિચારવા લાગ્યો કે, આવી હાલતવાળો હું, જીવીને શું કરું? માટે હવે દીક્ષા લઈને મુનિ પણે વિચરીને હું મારું मापन समु.॥१४॥ हिन्दी :- तब वह विचार करने लगा कि, ऐसी स्थित में मेरा यहा जीना निरर्थक है। इसलिए अब दीक्षा ग्रहण कर मुनि बनकर अपना जीवन सफल कर लुं // 641 // मराठी:- मग तो विचार करू लागला की, अश्या अवस्थेत असलेला मी, इथे माझे जगणे निरर्थक आहे म्हणून मी आता दीक्षा घेऊन मुनिप्रमाणे जगून माझे जीवन सफल करतो. // 641 / / sh English:- Then he thouht to himself that it would be meaningless to live in such a meanigless situation. So it would be proper to renounce this worldy life and become a priest. RELEASESSFEBSFUFFES IndianRail