________________ ResorsBHARARIASARASHARAM श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् RestaTalesesearSHTASTER इति चिन्ताप्रपन्नस्य नलस्याहिः स तत्क्षणात्।। मुक्त्वाहिवेषं नटवत् बभूवामरवेषभाक् // 642 // SatisESEASEE अन्वयः- नलस्य इति चिन्ता प्रपन्नस्य सत: स अहि: तत्क्षणात् नटवत् अहिवेषं मुक्त्वा अमरवेषभाक् बभूव // 642 // विवरणम:- नलस्य इति चिन्ता प्रपन्न: चिन्ताप्रपन्न: तस्य चिन्ताप्रपन्नस्य चिन्तां प्राप्तस्य सत: स: अहिः सर्पः तत्क्षणादेव नटेन तुल्यं नटवत् यथा नट: एकं वेषं परित्यज्य अन्यं वेषं परिदधाति तथा सर्पः अपि अहिवेषं अहे: वेष: अहिवेष: तम, मुक्त्वा परित्यज्य न विद्यते मरः मरणं यस्य सः अमर: देवः / अमरस्य वेष: अमरवेषः। अमरवेषं भजतीति अमरवेषभाक अमरः बभूव // 642 // प सरलार्थ:- यदा नलः इति चिन्ता प्रपन्नः तदा सः सर्पः तत्क्षणात् एव नटवत् अहिवेष मुक्त्वा अमरवेषभाक् बभूव / / 642 / / ગજરાતી:- એવી રીતની ચિંતામાં નલરાજા પડેલો હતો ત્યારે તે જ ક્ષણે તે સાપ નટની પેઠે સર્પનું 25 તજીને દેવના વેપવાળો થઈ गयो.॥४२॥ हिन्दी :- नलराजा इसप्रकार की चिंता में पड़ा हुआ था तब वह सर्प उसी क्षण सर्प का रूप छोडकर देव हो गया॥६४२|| RESEEEEEEEEEEYALEEEEEE मराठी:- नलराजा असा चिंतेत पडला असता सर्पाने त्याक्षणीच नटाप्रमाणे सापाचा वेष बदलून देवाचा वेष धारण केला. // 642|| English:- In this way, when Nal was in deep thought he suddenly seen the snake changing, its snake-form and attaining the form, as Nal's, but as a God. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust