________________ asnaresamrodav@ gods(श्रीजयशेखरयमिबिर्गनां श्रीननदमयन्तीचरित्रम PaspapedagopASANTPS S तदा च गिरिवत् पिजरोमा दन्तीव दन्तुरः॥ जलोदरीव सूक्ष्माधिकर: स्थूलतमीदरः / / 639 // अन्वयः- तदा गिरियत् पिजरोमा, दन्तीय दन्तुरः, जलोदरी इय सूक्ष्मात्रिकरः स्थूलतमोदर: नेषधिः घटितः // 13 // विवरणम्:- तवा तस्मिन् समये सर्वाजेषु विषप्रसरणात् गिरिणा तुल्यं गिरिवत् पिङ्गानि पीतानि रोमाणि यस्य सः पिङ्गरोमा पीतलोमा दन्ती अस्य स्त: इति दन्ती। हस्ती इव वन्तुरः बहिर्निर्गतदन्तः, जलोदरः (रोग:) अस्थास्तीति जलोदरी जलोवररोगी इव अघ्री (चरणी)च करी च एतेषां समाहारः अधिकरम् / सूक्ष्मम् अधिकरं यस्य सः सूक्ष्माधिकरः, अतिशयेन स्थूलं स्थूलतमम्। स्थूलतमम् उदरं यस्य सः स्थूलतमोदरः च नलः अभवत् // 639 // सरलार्थ:- तदा सर्वाङ्गेषु विषप्रसरणात् नलस्य रोमाणि पिङ्गानि अभवन् / दन्ताः गज इव बहिः निर्गताः / जलोदररोगिणः इव हस्ती पादौ अतीव कृशी उदरं च स्थूलतमम् अभवत् / / 639|| ગુજરાતી :- પછી તે પર્વતની પેઠે પીળા રુંવાડાંવાળો, હાથીની પેઠે બહાર નીકળેલા દાંતવાળો, જલોદરના રોગીની પેઠે બારીક કરે હાથપગવાળો, તથા મોટા પેટવાળો થઇ ગયો. हिन्दी :- सारे शरीर में विष प्रसारण से नल राजा पर्वत के समान, पीले रोमवाले हाथी के समान, बहार निकले हुऐ दांतोवाला जलोदर के रोगी के समान (पतले) अति कृश हाथ-पैर वाला और बडे पेटवाला हो गया // 639|| मराठी:- सापाचे विष सर्व अंगांत पसरल्यामुळे नलराजाच्या शरीरावरील रोम पिवळे झाले. दात हत्तीप्रमाणे बाहेर नियाले आणि जलोदर झालेल्या रोग्याचे हात-पाय जसे बारीक होतात व पोट मोठे होते. त्याप्रमाणे नलराजाचे हातपाय बारीक झाले व पोट मोठे झाले. // 639|| English :-As the poison had spread throughout the body, which made the small hair on his body seem like the hay growing on a hill and his teeth had enlarged like the tusks of the elephant. And his stomach attained a bloating shape which seemed he had caught the disease called dropsy which a causes due to unnatural collection of water in the body. 妙飞听听听听听听听听听听听听听听听听。 hiva