________________ BBRARge श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPATRADASANA AARAAAAAAAAAAA वातेनेव विषेणाथ सर्वाङ्गप्रचरिष्णुना। वपुर्वलायितं जशें नैषधे: शशिखण्डवत् // 638 // अन्यय:- अथ यातेन इव सर्वाङ्गप्रचरिष्णुना विषेण नैषधे: वपुः शशिखण्डवत् वलायितं जज्ञे // 638 // विवरणम्:- अनन्तरं सर्पदंशनात् अनन्तरं वातेन वायुना इव सर्वाणि च तानि अङ्गानि च सर्वाङ्गानि सर्वाङ्गषु प्रचरितुं शीलमस्य अस्तीति सर्वाङ्गप्रचरिष्णु, तेन सर्वाङ्गप्रचरिष्णुना सर्वावयवप्रसर्पिणा विषेण गरलेन निषधस्यापत्यं पुमान् नैषधिः तस्य नैषधे: नलराजस्य वपुः शरीरं शशिन: चन्द्रमस: खण्ड: शशिखण्ड: शशिखण्डेन तुल्यं शशिखण्डवत् चन्द्रकलावत् वलयमिव कङ्कणम् इव आचरितं वलयितं कङ्कणवत् वर्तुलाकारं जले बभूव // 638 // सरलार्थ:- सर्पदंशनात् अनन्तरं वातेन इव सर्वाङ्गेषु सञ्चरता विषेण मलस्य शरीरं शशिवण्डवत् वलयाकारमभवत् / / 638 // ગુજરાતી:- પછીવાયની પેઠે વિષ તેના સર્વ શરીરમાં ફેલાઈ જવાથી, નલરાજાનું શરીર ચંદ્રના ખંડની પેઠે સંકોચાઈ ગયું. 638 हिन्दी :- फिर वायु के समान विष उसके सारे शरीर में फैल जाने से नलराजा का शरीर चंद्र के खंड (भाग) के समान सिकुड गया // 638 // मराठी:- नंतर सापाचे विष बान्याप्रमाणे सर्व शरीरात पसरल्यावर नलराजाचे शरीर चन्द्रकलेप्रमाणे वर्तुळाकार (वाकडे) झाले. // 638 // English:- Just as the wind blows on land in the same way, the poison blew its power all over King Nal's body and his body shriveled, just as the shriveling of the moon causer the phases of the moon. P.P. Ac Gunratnasuri M.S. - Jun Gun Aaradhak Trust