________________ engasaroresandevanausewareBoors(श्रीणयोग्यररिविरचितं श्रीनन्ननमयन्तीचरित्रम SHANBARANPatasangasantasARSeles उपकर्तुर्ममाऽद्य त्वं साधूपकृतवानहो॥ यदिवा होतुरप्यनि: किं न दाहाय जायते // 637 // अन्वय:- अहो! तम् अद्य उपकर्तुः मम साधु उपकृतवान्। यदि वा अग्निः होतु: अपि दाहाय न जायते किम् // 637 // विवरणम:- अहो। (इत्याश्चर्ये) त्वम् अघ उपकरोतीति उपकर्ता तस्य उपकर्तुः उपकारकारिण: मम साधुसम्यक उपकृतवान् उपाकरो: ।यदि वा अग्नि: वलिः जुहोतीति होता तस्य होतु: हवनकर्तुः अपि दाहाय न जायते किम् जायते एव / यथा अग्निः होतु: उपकर्तुः दाहाय जायते तथा त्वमपि मम अपकाराय जात; असि॥६३७॥ सरलार्थ:- अहो! अव त्वम् उपकर्तुः मम साघु उपकृतवान् असि! अथवा अनिः होतु: दाहाय भवति / / 637|| ગુજરાતી:- અહો! તારા ઉપકારી (એવા મારા) પર ઉપકાર તો બહુ સારો કર્યો અથવા અગ્નિ યજ્ઞ કરનારના હાથ પર દાહ નથી દેતો? 637 हिन्दी :- अरे! उपकार करनेवाले मुझपर तुमने आज उपकार तो बहुत अच्छा किया अथवा क्या अग्नि होम करनेवाले के हाथ को हर जलाता नहीं?॥६३७॥ मराठी :- अरे। आज त् उपकार करणाऱ्या माझ्यावर तर चांगलाच उपकार केला आहे. ठीक आहे. अग्नीसुदा होम करणाऱ्याच्या हाताला जाळतोच. उपकार करणान्यावर अपकार करतो. तसा त् माझ्यावर अपकार केला आहे.॥६३७|| English :- King Nal says that, this was a gracious way to repay the obligation of a benefactor. Even the fire used during the fire sacrifice which is censidered to be pious and holy, can even burn one's hand if thrusted in it. 湾骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗罪“微