________________ SewsARRIAANT RA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MBARAATENABARABoor ततः क्षोणीतले सर्प क्षित्वा चानिष्टवस्तुवत् // उपालभत भूपाल: साधू भोस्ते कृतज्ञता // 636 // अन्वय:- तत: भूपाल: अनिष्टवस्तुवत् तं सर्प क्षोणीतले क्षिप्त्या उपालभत-भोः। ते कृतज्ञता साध // 36 // विवरणम:- ततः भुवं पालयतीति भूपालः नृपः नल:नष्टम् अनिष्टम् / अनिष्टं च तद वस्तु च अनिष्टवस्त / अनिष्टवस्तनातल्यम अनिष्टवत / यथा अनिष्टं वस्तु त्यज्यते तथा तं सर्प क्षोण्या:पृथ्व्या: तलं क्षोणीतलं तस्मिन क्षोणीतले पृथ्वीतले क्षिप्त्वा . परित्यज्य तम् उपालभत अनिन्धत् / भोः। ते त्वया कृतं जानातीति कृतज्ञः। कृतज्ञस्य भावः कृतज्ञता साधु दर्शिता // 636 // मान सरलार्थ:- ततः नल: नृपः अनिष्टवस्तुवत् तं सर्प भूमी क्षित्वा उपालभतभा: त्वया कृतज्ञता सायु सम्यक् दर्शिता | | છે ગજરાતી:- પછી અનિચ્છિત વસ્તુની પેઠે સર્પને પૃથ્વીતલ પર ફેંકી દઈને, નલરાજા તેને ઠપકો દેવા લાગ્યો કે, અરે કતજ્ઞપણે તો Anj (Pusg.)13 हिन्दी :- फिर अनिच्छित वस्तु के समान सर्प को पृथ्वी पर फेंककर नलराजा उसे कहने लगा कि, अरे। कृतज्ञता तो अच्छी दिखायी। // 636|| मराठी:- नंतर नलराजाने अनिष्ट वस्तुप्रमाणे त्या सापाला जमिनीवर फेकले व त्याला ठपका देत म्हणाला- शाबासा चांगलाच कृतज्ञपणा दाखविला. // 636 // SM English :- King Nal threw away the snake as though it was a disguisting object, and asked it, if this was the way to repay his gratitude. SEEEEEEEEEEEEEETA P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust