________________ NEPARANARTISARTANTRASAIR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम panjapidaaivartaNATRANEPARA अथाकृष्य कृपालुस्तं नीत्वा भूमिं च निस्तृणाम्।। तत्र भोक्तुमनास्तेन हस्तेऽदश्यत भोगिना // 635 // व अन्वयः- अथ कृपालु: नल: तं निस्तृणां भूमिं नीत्वा तत्र मोक्तुमना: तेन भोगिना हस्ते अदश्यत / / 635 // विवरणम्:- अथ अनन्तरं कृपालु: दयालुः नल: तं सर्प निर्गतं तृणं यस्याः सा निस्तृणा, तां निस्तृणां तृणरहितां भूमि नीत्या तत्र तस्यां भूमौ मोक्तुं मनः यस्य सः मोक्तुमना: त्यक्तुकाम: स: तेन भोग: अस्यास्तीति भोगी तेन भोगिना सर्पण हस्ते अदश्यत दष्टः॥६३५॥ सरलार्थ:- अनन्तरं कृपालुः नल: तं सर्प तृणरहितां भूमि नीत्वा तत्र तं सर्प भोक्तुकामः सः तेन सर्पण हस्ते दष्ट // 635 // ગજરાતી:-પછીતે દયાળ નલતેને ખેંચી લઇને, ઘાસ વિનાની જમીન પર લાવીને જેવો છોડવા જાય છે તેવો જ તે સર્વે તેના હાથ પર ડંખ માર્યો. i635 灣呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢。微 हिन्दी :- फिर वह दयालु नल उसे खींचकर बिना घास की जमीनपर छोडने का मन करता है कि उतने में ही उस साप ने उसके हाथ पर देश दिया।६३५॥ मराठी:- नंतर तो दयाल नळ त्याला खेचून काट्न गवत (घास) नसलेल्या जमिनिवर आणून सोडून देण्याचा विचार करीत होता, तेवढ्यातच त्या सापाने त्याच्या हातावर डंख मारला. // 635|| English - Then King Nal having pulled out the snake from the creepers, decided to place it on the ground which has no gress. As he was looking for much a place, the snake striked him on his hand.