________________ andeiorsengerousanuyee श्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् M Andererendusereventas . करण्डान्तर्विनि:क्षिप्त पुष्पवत्त्वां प्रयत्नतः॥ सुखेनैवाचलपुरे, नेष्याम्यमलमानसे॥४८॥ अन्वय:- हेअमलमानसे करण्डान्त:विनिःक्षिप्तपुष्पवत् त्वां प्रयत्नत: सुखेन एव अचलपुरे नेष्यामि // 488 // विवरणम् :- न विद्यते मलः यस्य तद् अमलं, अमलं मानसं यस्याः सा अमलमानसा तत् संबुध्दौ हे अमलमानसे। करण्डस्य अन्त: करण्डान्त: विनि:क्षिप्तं च तत् पुष्पं च विनि:क्षिप्तपुष्पम् एव त्वां प्रयत्नतः सुखेन एव अचलपुरे नगरे नेष्यामि // 488 // सरलार्य :- हे निर्मलमानसे | करण्डान्त:विनिःक्षिप्तपुष्पवत् त्वां प्रयत्नतः सुखेन एव अचलपुरे नेष्यामि // 488 // ગુજરાતી:- હે નિર્બલ હૃદયવાળી પુત્રી કરંડીયાની અંદર રાખેલાં પુષ્પની પેઠે તને ઘણી જ સંભાળપૂર્વક હું અહીંથી અચલપુર નામના નગરમાં સુખેથી લઇ જાઇશ.li૪૮૮ हिन्दी :- हे निर्मल हृदयवाली पुत्री! टोकरी के अंदर रखे हुये पुष्प के समान तुझे संभाल के मैं यहाँ से अचलपुर नापक नगर में सुख समाधान से ले जाऊंगा॥४८८॥ मराठी :- हे निर्मळ मन असलेल्या मुली करंडयात ठेवलेल्या फुलाप्रमाणे मी तुला चांगल्याप्रकारे सांभाळून अचलपुर नावाच्या . नगरात सुखासमाधानाने घेऊन जाईन. // 488 // English :- The chef addressing her as a soft-hearted and an invaluable daughter said to her, that he will take care of her just as one takes care of the flowers kept in the basket and will take her to a city named Achalpur. ck