________________ OX3Ndodapedagogassonarsonas eftorustrarealfafarfarat efracturvattaferee Webasto Rassegnagogasson OF F English - The messenger adds that as king Nal is a well-wisher and a benefactor, he had send him as a message, or he would have without any menager, he would have arrived and finished him. तत: कदम्बोभाषिष्ट, सोपहासमवज्ञया। नलस्तृणविशेषोऽत्र, श्रुतोऽस्माभिर्न पुरुषः // 129 // अन्वय :- ततः कदम्ब: सोपहासम् अवज्ञया अभाषिष्ट / अत्र अस्माभि: नल: तृणविशेष: श्रुतः। पुरुषः न श्रुतः॥१२९॥ विवरणम् :- ततः तदनन्तरं कदम्ब: नृपः उपहासेन सह यथा स्यात् तथा सोपहासम् अवज्ञया तिरस्कारेण अभाषिष्ट अवादीत अत्र अस्मिन् नगरे अस्माभिः नल: तृणस्य विशेष: तृणविशेष: श्रुत: आकर्णितः।नल: नाम तृणविशेष: अस्ति इत्येवास्माभिः श्रुतमस्ति। किन्तु: नल: नाम पुरुषः न श्रुतः॥१२९॥ सरलार्थ :- तदनन्तरं कदम्ब: उपहासेन सतिरस्कारम् अवादीत् अस्माभिः अत्र नलः तृणविशेष: आकर्णितः / किन्तु पुरुषः न श्रुतः ગુજરાતી અર્થ :- પછી તે કદંબ રાજએ ઉપહાસ સહિત તિરસ્કાર કરીને (ત દૂતને) કહ્યું કે, નલ નામના ઘાસ વિશે અયોએ सनण्छ, परंतु (नखनामनो) 435 (अभास) inqiwi भायो नयी. // 12 // हिन्दी :- फिर उस कदंबराजाने उपहाससहित तिरस्कार से (उस दूत से) कहा कि, नल नामक कोई घास है, इतना ही तोयहाँ हमने सुना है, लेकिन (नल नामक) कोई पुरूष हमने अभी तक सुना नहीं // 129 / / मराठी :- नंतर कदंबराजा उपहासाने म्हणाला- आम्ही नल नावाचे गवत आहे. असे ऐकले आहे. पण नल नावाचा पुरुष काही आमच्या ऐकण्यात नाही. // 129|| English - Then king Kadam was angry with the message and told the messenger that, he only thought that Nal was the name of a type of grass and, he had never heard it as a name of a humanbeing. EELESELFLEEEEEEEET