SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ROGRAHARASHTRAHASRA श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् SARTANARTISTERSTINRITTEN तत्किं तृणमपि कापि? मन्यते पूज्यतेऽपि वा। प्रसीवत्यथवा छूते, बहुंधृष्टोऽसि कथ्यताम् // 130 // अन्वय :- हे दूता त्वं बहुपष्टोऽसि तत् कथ्यताम् किं तृणं लावापि मन्यते वा पूज्यते वा प्रसीदति वा बूते या॥१३०॥ विवरणम् :- हे दूतात्वं ब्रहुअतीव धृष्टः बहुपष्टः अतीव साहसिक: असि। तत् कथ्यताम् उच्यताम् / किं तृणं क्वापि केनापि मन्यते वा पूज्यते अश्यते। अथवा तृणं प्रसीदति प्रसन्न भवति वा बूते किमपि वक्ति किम् // 130 // सरलार्य :- हे दत। त्वं अतीव साहमिकः असि तत् कथ्यताम् किं तृणं यास: कापि केनाऽपि मन्यते वा अर्यते? किं तृणं कस्यचित् प्रसन्नं भवति? अथवा किमपि भाषते इति।। 13011 - ગુજરાતી અર્થ:-(વળીદૂત) તુ બહુ હોશિયાર છે, માટે કહે કે, ના નામનું ઘાસ બિના છે?કે પૂજાય છે? અથવા ઘાસ (1052) घा ? ? // 1300 . हिन्दी :- (फिर हे दूत) तू बहुत ही होशियार है, इसलिए बता कि, वैसा नल नाम का घास किधर माना जाता है? कि कहाँ पूजा जाता है? अथवा वह घास (किसी पर) कृपा करता है? कि बोलता है? // 130 // न मराठी :- . हे दताात् फारच हुशार आहेस. तर मग सांग-कोठेतरी गवतात मानमरातब दिला जातो कावा गवत कोणावर तरी प्रसन्न होते कावा वावत कपीतरी शैलते काय? / / 130 // 98 English :- Then the King describing the messenger as a brave man him saked him as to where did he come to know of the grass called or does he worship it? or on whom is this grass doing a favour to or whom is it speaking to? . वतोऽववत कुश्वतं ते. नल: सम्मान तणं न हि॥ यैर्नत: किन्तु बतात- तुणस्तान् रक्षति स्म सः॥१३॥ हा अन्वय :- दूतः अवदत् - ते कुश्रुतं बलः समाद तृणं न। किन्तु दन्तात्ततृणै: य: नत: तान् स: रक्षति स्म॥१३॥ AAKKAAKKAAKAKKAKE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy