________________ ORNMOSSAugusensegmusश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AssessmastraSewa . उवाच चौरानपिसा, रेरे गच्छत गच्छत॥... . रक्षितोऽयम् मया सार्थों, मानर्थम् कृषतात्मनः // 34 // अन्वय:- सा चौरान अपि उवाच-रेरेगच्छत गच्छत / अयम् सार्थ: मया रक्षितः। जात्मन: अनर्थम् मा कृषत // 340 // विवरणम् :- सा वमयन्ती चौरान स्तेनानापि उवाच रे रे चौरा यूयम् गच्छत गच्छत / व्रजत व्रजत / अयम् सार्थ: मया रक्षितः अस्तिा आत्मनः स्वस्य न अनर्थ तम् अनर्थम् मा कृषत मा कुरुध्वम् // 340 // सरलार्य :- सा दमवन्ती चौरान अपि अवदत्-रे रेगच्छत गच्छत। अवम् सार्थ: मवारक्षितः अस्ति। स्वस्व अनर्धम् मा कृषत॥३४०।। ગજરાતી:- પછીતે દમયંતીએ ચોરોને પણ કહ્યું કે અરેતમો અહીંથી ચાલ્યા જાઓ. આ સાર્થનું મે રક્ષણ કર્યું છે, નાહક તમારા जनन (तमे पोत)शी बापोना.॥30॥ हिन्दी:- फिर वह दमयंती चोरों से कहने लगी कि अरे। तुम यहाँ से चले जाओ। चले जाओ। इस सार्थ की रक्षा मैन की है। फिर तुम अपने अनर्थ को व्यर्थ में हीन करो॥३४०॥ अगदी:- नंतर दमयंती चोरांना म्हणाली की अरे। तुम्ही येथून चालले जा। चालले जा. मी या सार्थाचे रक्षण केले आहे, तुम्ही विनाकारण अनर्थ ओढवून घेऊ नका. // 340 // English :- Damyanti asked the band of robbers to scamp off as she has kept her cloak of protection over them. She adds that if any harm is done to them, they shall be the cause of their own ruinous downfall. 卐ges भूतात्तामिव वातुला - मिव पीतासवामिव // ' मन्वानास्तेऽपि चौरास्ताम्, न वैदर्भीमजीगणन् // 341 // . अन्वयः. ते अपि चौरा: ताम् वैदर्भीम् भूतात्ताम् श्व वातुलाम् इव पीतासवाम् एव मन्याना:न अजीगणन् // 34 //