________________ AmsaulusandeeBastesandes श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम PRACINSTRINATUSantasangeet SE SEEEEEEEEEEEE द विवरणम् :- ते चौरा: अपि ताम् विदर्भाणाम् ईश्वर: वैदर्भ: वैदर्भस्य अपत्यम् स्त्री वैदर्भी ताम् वैदर्भीम दमयन्तीम् भूतेन पिशाचेन - आत्ताम् गृहीताम् भूतात्ताम् इव, वात: अस्याः अस्ति इति वातुला ताम् वातुलाम् इव, पीतम् आसवम् यया सा पीतासवा ताम् पीतासवाम् इव, मन्वाना: न अजीगणन् न अगणयन् // 341 // न सरलार्थ :- ते चौरा: अपि ताम् दमयन्तीम् भूतेन गृहीताम् इव दातुलाम् इव पीतासवाम् इव मन्वाना: न अजीगणन // 341 / / ગુજરાતી:- ભૂત વળગ્યું હોય એવી, કે વાયુના રોગવાળી, અથવા મદિરા પીધેલી માનીને, તે ચોરોએ દમયંતીની કશી દરકાર કરી नही.॥४१॥ हिन्दी :- उन चोरोने दमयंती को भूतों से ग्रसित, वायु रोग के रोगी के समान तथा मदिरापान की हुई हो ऐसा मानकर उसकी परवाह नहीं की॥३४१॥ म मराठी :- त्या चोरांनीसुब्दा दमयन्तीला जणू काय भूतांनी पछाहले आहे. वाताने वासले आहे, दारू पिऊन पुंद झाली आहे. असे समजुन जुमानले नाही.॥३४१।। 5 English - Taking Damyanti as a person who was subdued by an evil sprit or who is drunk or who is suffering from hypochondria, the robbers too did not take much notice of her. HEE995 सामुमोचाथ हुशाराष्टंकारानिव धन्विनाम्॥ दिशो दिशम् पलायन्ते, वायसा इव तस्कराः // 342 // अन्वय :- अथ सा धन्विनाम् टकारान् इव हुङ्कारान् मुमोच तदा तस्करा: वायसा इव दिशो दिशम् पलायन्ते // 342 // विवरणम :- अथ सा दमयन्ती धनू पि एषाम् सन्ति इति धन्विन: तेषाम् धन्विनाम् धनुर्धारिणाम टङ्कारान् टणत्कारान् इव हुङ्कारान् मुमोच अमुञ्चत् / तेन ते तस्करा: स्तेना: वायसा: काका: इव एकस्या दिश: अन्याम् दिशम् इतस्तत: पलायन्ते धावन्ति स्म॥३४२॥ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust