________________ Kaisestargiverdisective श्रीजयशेखरंपरिनिर्गचतं श्रीनलदमयन्तीचरिश्रम endiysansoriasiseases सरलार्य :- अथमा दमयन्ती धनुरिणाम टङ्कारान् इव हुङ्कारान् अमुञ्चत्। तेन स्तेना: वायसा इव एकस्या दिशः अन्याम दिशम् पलावन्ते स्मा पलावन्त।।३४२|| Sત ગુજરાતી:- પછી તે દમયંતી ધનુર્ધરના ટંકારનાદો સરખા હુંકારનાદો કરવા લાગી, ત્યારે તે સધળા ચોરો કાગડાઓની પેઠે એક દિશામાંથી બીજી દિશાઓ તરફ નાસવા લાગ્યા.૩૪રા हिन्दी:- . फिर वह दमयंतीधनुर्धर के टंकारनाद के समान हुंकार करने लगी, तभी सब चोरं कौओं की तरह एक दिशा से दूसरी दिशा की ओर भागने लगे // 342 // मराठी:- नंतर ती दमयंती धनुषराच्या टंकारनादाप्रमाणे इंकार करू लागली, तेव्हा ते सगळे चोर कावळ्यांसारखे एका दिशेकहन दुसऱ्या दिशेकडे धावू लागले.।।३४२।। English :- Then Damyanti roared and bellowed like the twang of a bow of an archer. This outcry of Damyanti bought fear in the hearts of the robbers and they began to run helter-skelter like crows. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗喝骗 सार्थलोकोऽवदन्नूनमसौन: कुलदेवता॥ चौरव्याघ्रमुरवादेषा * अन्यथास्मान् कथमाकृषत्॥३४३॥ आन्वय :- सार्थलोकः अवदत्-नूनम् असौ न: कुलदेवता / अन्यथा अस्मान् एषा चौरख्याधमुखात् कथम् आकृषत् // 343 // विवरणम् :- सार्थस्य लोक: जनः सार्थलोकः अवदत् - अवाद अवादीत - नूनम् निश्चितम् असौन: अस्माकम् कुलस्य देवता कुलदेवता अस्ति। अन्यथा अस्मान् एषाचौरा: एव व्याघ्राः, चौरा: व्याघ्राः इव वाचौरख्याघ्राः। चौरख्याघ्राणाममुखम्चौरख्याघ्रमुखम, तस्मात् चौरख्याघ्रमुखात् कथम् आकृषत् आकर्षता॥३४३॥ सरलार्य :- सार्यलोकः अवदत् - निश्चितम् असो अस्माकम् कुलदेवता वर्तते। अन्यथा अस्मान एषा चौरव्याग्रमुखात् कथम् आकर्षत -11343 //