________________ HIGHRANASANSARANASAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Navagreedevendrseosaseast English - The people from the camp became still and stable with fright and couldn't run away as they had encounted a band of robbers who seemed like the messengers of the God of death (yama) to them. तवानीमववमी, हंहो मा भैष्ट सार्थिकाः॥ तेऽपिता मन्त्रवबाचमाकर्योत्तम्भिता: क्षणात् // 339 // .. प्रशन्वय:- तदानीं भैमी अववत-हंहो सार्थिकाः।मा भैष्टा तेऽपि तां मन्त्रवत्वाचम् आकर्ण्य क्षणात् उत्तम्भिताः। विवरणम:- तवानी तस्मिन् समये भीमस्य अपत्यं स्त्री भैमी अवदत् अवाद-हहो सार्थिकाः ययं मा भैष्टमा बिभीता ते अपि दमयन्त्या: तां मन्त्रः अस्याम् अस्ति इति मन्त्रवती। मन्त्रवती चासौ वाक्च मन्त्रवद्वाक् तां मन्त्रवद्वाचम् आकर्ण्य D श्रुत्या क्षणात उत्तम्भिता: स्तम्भिताः॥३३९॥ सरलाय :- तस्मिन् समये दमयन्ती अवदत्-हे सार्षिकाः मा बिभीत। ते सार्षिकाः अपि दमयन्त्याः तां मन्त्रवदवाचं निशम्य क्षणात् उत्तम्भिताः। स्तम्भिताः अभवन।।३३९|| વિજ રી:- તે વખતે દમયંતીએ કહ્યું કે, તે સાર્થના લોકો તમોડરશો નહીંએવીતેણીની મંત્રસરખી વાણી સાંભળીને તેઓ પણ ક્ષણવાર સુધી નિયલપાણે સ્થિર થઈ ગયો. 339 शहन्दी:- उस समय दमयंतीने कहा कि,हे सार्थ के लोगो, तुम बिलकुल भी डरना नहीं| इसप्रकार की मंत्र जैसी उसकी वाणी सुनकर वे भी पलभर के लिए निश्चल खडे हो गये // 339|| मराठी:- . तेव्हा दमयंतीम्हणाली-हेसार्षिक होतुम्ही यावरूनका! तिची ती मंत्रयुक्त वाणी ऐकून ते पण एका क्षणात निश्चलपणे स्थिर झाले. English - At this, Damyanti spoke to the campers saying that, they should gather courage and wipe away the fright from the hearts. In this way when they heard the soothing words of Damyanti, they were calm and immobile for a moment. 33malaganata पलभर के लिने कहा कि, हे सार्थ के PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust