________________ a amanardandraprder श्रीजयशेवग्मगिवर्गचतं श्रीनलदमयन्तीचरित्रम PaaropodispluseryROUPg . पिङ्गलोऽथालपद्भदे बाधितार्ककरैर्यदि॥ सहकारनिकुञ्जऽत्र ततः प्रविश शीतले॥७६५॥ अन्वयः- अथ पिङ्गल: अलपत् * भद्रो यदि अर्ककरैः बाधिता। तत: अत्र शीतले सहकारनिकुञ्ज प्रविश // 765 // म:- अथ अनन्तरं पिङ्गल: अलपत् * भद्र। यदि अर्कस्थ रखे: करैः किरणैः अर्ककरैः रविकिरणै: बाधिता पीडिता सन्त्रास्ता असि। तर्हि अत्र अस्मिन् शीतले शीते सहकाराणामाम्रवृक्षाणां निकुञ्जः सहकार निकुञ्जः तस्मिन् सहकारनिकुञ्ज आम्रवृक्षनिवहे प्रविश॥७६५॥ सरलार्य:- अनन्तरं पिङ्गल: आह - भद्र। यदि त्वं प्रवरैः सूर्यकिरणः पीडिता असि तर्हि अस्मिन् शीतले आम्रतरुनिकुछ प्रविश्व विश्राम्य // 765|| પર ગુજરાતી:-પછી પિંગલે દમયંતીને કહ્યું કે, હે ભદ્રા એ સૂર્યના કિરણોથી પીડિત થાય છે, તો આ આવૃક્ષોની શીતલ ઝાડીમાં પ્રવેશ કર..૭૬પા जहिन्दी :- फिर पिंगल ने दमयंती से कहा कि, "हे भद्र। यदि तुम्हें सूर्य की प्रखर किरणों से कष्ट होता है, तो आम के पेड़ो की.शीतल छाया में प्रवेश करा"||७६५॥ मराठी:- मग पिंगल दमयंतीला म्हणाला, "हे भने। जर सूर्याच्या किरणांनी त् पीडित झाली असशील तर या आम्रवृक्षाच्या शीतल झाहीत प्रवेश करून त् विश्रान्ती घे."॥७६५॥ English - Then Pingal asked Damyanti to enter the pleasant shade of the mango tree, If the suns rays are tormenting and harassing her. छायाममा PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust