________________ ARPeoploadinguNARUNSORN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् anduadaeosaseasesentiness English - Then the king replied that for a moment he had tendered the sapling of doubt. Then on the thought of comparision of Nal who is like cupid in all ways and Hundick who is a hunch-back, he shirked it off. दथ्यौनलोऽथ वीक्ष्याक युगान्तार्को भवार्क // . स्मामहं भस्मसाद्येन मत्पापं भविताऽन्यथा // 764 // अन्वयः- अथ अवीषय मल: दध्यौ हेअर्की त्वमेयुगान्तार्क: भवा येन अहं भस्मसात् सयाम्। मत्पापम् अन्यथाभविता // 764 // विवरणम:- अथ अनन्तरं अर्क सूर्य वीक्ष्य नल: दध्यौ अध्यासीत् - हे अर्क सूर्य। त्व मे ममकृते युगस्य अन्तः युगान्त: प्रलयकाल:। बुगान्तस्थ प्रलयकालस्य अर्कः सूर्यः भव / येन अहं भस्मसात् भस्मीभूत: स्याम् ।मम पापं मत्पापम् अन्यथा भविता विनक्ष्यति // 764 // जसरलार्थ:- अथ सूर्य विलोक्य नल: व्यचिन्तयत् - भो सूर्य। त्वं ममते युगान्तस्य सूर्यः भवा वेन अहं भस्मीभूत: स्याम् मम पापं च विनहक्ष्यति / / 764|| કે ગુજરાતી:-પછી સૂર્યને જોઈને નવા વિચારવા લાગ્યો કે, હે સૂર્ય તું મારા પ્રત્યે પ્રલયકાળના સૂર્ય સરખો થાકે જેથી હું ભસ્મીભૂત थानेभा पा५नट था.॥७१४॥ दी :- फिर सूर्य को देखकर नल सोचता है कि, "हे सूर्य! तू मरे लिये प्रलयकाल के सूर्य के समान बन जा, जिससे मैं भस्मीभूत हो जाऊं और मेरे पाप नष्ट हो जाए। // 764 // . मराठी:- नंतर सर्वाला पाह्न नेलराजा विचार करू लागला की, "हे सर्वा। त् माझ्यासाठी प्रलय काळचा सूर्य हो. त्यामुळे मी भस्मीभूत होऊन जाईन व माझे पाप नष्ट होईल."॥७६४॥ English - Then Nal looking at the sun asked it to attain the the deadly form that it will be attaining during the period of the final destruction of the universe so that he will be veduced into ashes and his sins will be anhililated. PANDE