________________ Q PassengeSRREARRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BataseogenesenhasengesTAPARMA केवल्यपि बभाषे तं, गुरुर्दास्यति ते व्रतम्॥ सूरिः श्रीमान् यशोभद्रो, गुरुरेष ममाप्यभूत्॥४०॥ अन्वय :- केवली अपि तं बभाषे-ते व्रतं श्रीमान् यशोभद्रः सूरि: गुरु: दास्यति / एष: मम अपि गुरु: अभूत् // 44 // विवरणम :- केवली अपितं तापस बभाषे अभाषत-श्री: अस्य अस्ति इति श्रीमान् यशोभद्रः सूरिः गुरु: ते तुभ्यं व्रतं दीक्षां दास्यति अर्पयिष्यति। एष: मम अपि गुरु: अभूत् अभवत् बभूव // 440 // Sa FFFFFFFFFFFFFFFAH सरलार्य :- केवलिमुनिः अपि तं तापसम् अभाषत / श्रीमान् यशोभद्रः स्त्रि: गुरुः तुभ्यं व्रतं अर्पविष्यति / एष: मम अपि गुरुः अभवत् // 440 // ગુજરાતી:-તારે તે કેવલી મુનિરાજે પણ તે કુલપતિને કહ્યું કે, મારા ગુરુ તમોને ચારિત્ર આપશે, કેમકે શ્રીમાન યશોભદ્રનાથના ने मारा छ, भात. // 44 // हिन्दी :- तब उस केवली मुनिराज ने उस कुलपति से कहा कि, मेरे गुरु तुम्हे चारित्र देंगे, क्यों कि श्रीमान यशोभद्र नामक जो आचार्य है, वह मेरे भी गुरु थे। // 440 // मराठी:- नंतर केवलिमुनिराज पण त्या कुलपतीला म्हणाले-श्रीमान् यशोभद्र नावाचे आचार्य गुरु तुला दीक्षा देतील. ते माझे सदा गुरु होते. // 440 // EPSEEEEEEEEEEEEE English - At this the kevalmuni replied that his former teacher named Shri Yashobadra, who was a religious perceptor would help him to become a priest.