________________ OREOSRANATHendevedosmaa श्रीजयशंग्वरमणिविरचितं श्रीनलदमयन्तीचरित्रम marwarousaraswarusudasudio, प्रागपि श्रावकीभूतो, भैम्या: कुलपतिस्तदा॥ शिष्यवृत्तं तदालोक्य साधोतमयाचत // 439 // 卐अन्वयः:- प्राग् अपि भैम्या: श्रावकीभूत: कुलपतिः / तदा तद् शिष्यवृत्तं आलोक्य साधो: व्रतं अयाचत॥४३९॥ विवरणम् :- प्राग पुरा अपि भीमस्य अपत्यं स्त्री भैमी तस्याः भैम्या: दमयन्त्याः न श्रावक: अश्रावकः / अश्रावक: श्रावक: भूत श्रावकीभूत: कुलस्य पति: कुलपति: तदा तस्मिन् समये तद् शिष्यस्य वृत्तं वृत्तान्तं शिष्यवृत्तं आलोक्य दृष्ट्वा साधोः मुनेः व्रतं प्रत्याख्यानं अयाचत / / 439 // SEEEEEEEEEEEEEE जमरलार्थ :- प्रागपि दमयन्त्याः श्रावकीभूतः कुलपतिः तदा तद् शिष्यवृत्तं आलोक्य सायोः व्रतं अवाचत / / 439|| ગુજરાતી :- પૂર્વે દમયંતીના ઉપદેશથી શ્રાવક થયેલો તાપસીના કુલપતિ તે વખતે, પોતાના શિષ્યનું વૃત્તાંત જોઈને તે કેવલી યુનિરાજ પાસે ચારિત્રની માગણી કરવા લાગ્યો. 439 हिन्दी:- पहले दमयंती के उपदेश से श्रावक हुआ तापसों का कुलपति उस समय, अपने शिष्य का वृत्तांत देखकर वह केवली मुनिराज के पास चारित्र की इच्छा करने लगा // 439 // मराठी :- पूर्वीपण दमवन्तीचा श्रावक बनलेला तो तापसांचा कुलपति आपल्या शिष्याचा वृत्तान्त पाह्न केवलिमुनीजवळ चारित्राची मागणी करु लागला. / / 439 / / English:- The teacher of the God had initially become a layman by listening to Damyanti's lecture regarding the jain religion. But now he askes the Kevalmuni to help him renounce the world and become a priest. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.