________________ Pstriasantassintastarajitasीणयशेखरसूरिथिरचित श्रीमलषमायाप्तीचारिणीमा sweasenaseelRASHASANNAena अत्रान्ततरे जग|च्चैर्घनो गन्धगजन्द्रवत् // पूजाक्षणध्वनद्वाघनादम् सस्मार भीमजा // 34 // अन्यय :- अत्रान्तरेगन्धगजेन्द्रवत् घन: उच्चैः जगर्ज / भीमजा पूजाक्षणध्वनवाद्यनादम् सस्मार॥३४९॥ विवरणम् :- अत्रान्तरे एतस्मिन् अन्तरे गन्धगजानाम् इन्द्र: गन्धगजेन्द्र: गन्धगजेन्द्रेण तुल्यम् गन्धगजेन्द्रवत् घन: मेघ: उच्चैः उच्चैःस्वरम् जगर्ज अगर्जत् / भीमात् जाता भीमजा भीमकन्या दमयन्ती पूजायाः क्षण: उत्सव: पूजाक्षण: / पूजाक्षणे ध्वनन्ति वाधानि पूजाक्षणध्वनद्वाधानि / पूजाक्षणध्वनद्वाधानाम् नादः पूजाक्षणध्वनद्वाधनादः, तम् पूजाक्षणध्वनद्वाद्यनादम् सस्मार अस्मरत् // 349 // सरलार्य :- एतस्मिन् अन्तरे गन्पगजेन्द्रवत् मेय: उच्चैःस्वरम् अगर्जत्। तदा दमयन्ती तद मेघगर्जनम् श्रुत्वा पूजोत्सवप्वनद्वायनादम् अस्मरत् / / 349|| અને ગુજરાતી:- એવામાં મદોન્મત ગંધહસ્તિનપેઠે મેઘ ગરજવા લાગ્યો, ત્યારે દમયંતી જિનેરની પૂજા સમયે વાગતા વાજિંત્રોના નાદને યાદ કરવા લાગી..૩૪૯ ॐ हिन्दी :- इतनेमे मदोन्मत गंधहस्ति की तरह मेघ गर्जना करने लगे, तब दमयंती जिनेश्वर की पूजा के समय बजते हुए वाजिंत्रो के नाद को याद करने लगी // 349|| मराठी :- इतक्यात मदोन्मत्त गंधहस्तीप्रमाणे ढग जोराने गर्जना करू लागला, तेव्हा दमयंतीला जिनेश्वराची पूजा करतांना वाजणाऱ्या वायांच्या नादाची आठवण झाली. // 349|| .. English:- Then, she heared thunuers in the sky which seemed like a mad elephant parading about. She thought that the sounds were the musical instruments played on the tune of the puja, which were being played when she used to perform the puja at her matemal home.