SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ SomeoaasSARSASRA श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् EntestaTATERSTARTeag प्रससार घनध्वान्तम्, रोदसीरन्ध्ररोधनमा वध्यौ भैमी जिनेन्द्रार्चा - धूपधूम्यामिवोत्थिताम् // 350 // अन्वय:- रोदसीरन्धरोधनम् घनध्वान्तम् प्रससार। भैमी उत्थिताम् जिनेन्द्रार्चा - धूपधूम्याम् श्व दध्यौ॥३५०॥ विवरणम् :- रोदस्यो: रन्ध्रम रोदसीरन्धम् / रोदसीरन्प्रस्य रोधनम् रोषसीनरोधनम् भूम्याकाशयोः अन्तरालम् रुन्धत् धनम् च तद्ध्वान्तम् च धनध्वान्तम् प्रगाढान्धकारःप्रससार प्रासरत् / भीमस्य अपत्यम् स्त्रीभैमीदमयन्तीउत्थिताम् जिनानाम् इन्द्र: जिनेन्द्रः जिनेन्द्रस्य अर्चा पूजा जिनेन्द्रार्चा | जिनेन्द्रार्चाया: धूपा: जिनेन्द्रा धूपाः धूमानाम् समूह: धूम्या। जिनेन्द्रा_धूपानाम् धूम्या जिनेन्द्रा_धूपधूम्या। ताम् जिनेन्द्राधूिपधूम्याम् इवदध्यौ अध्यायत् चिन्तितवती॥३५०॥ दसरलार्य :- भम्वाकाशयोः अन्तराले कन्धत् प्रगाढीपकारः प्रासरत्। तमन्पकारसमूहम् दमयन्ती उत्थिताम् जिनेन्द्रार्चायपष्म्याम् इव अमन्यत / / 350 // ગજરાતી:-તે વખતે આકાશ અને પૃથ્વી વચ્ચેના પોલાણમાં મેઘનો અંધકાર રેલાઈ ગયો. ત્યારે દમયંતી તેને જિનેશ્વરપ્રભની પૂજા સમયે કરાતા ધૂપના ધૂમાડાનો સમૂહ જાણે ઊંચો ચડ્યો હોય તેમ માનવા લાગી 350 हिन्दी:- उस समय आकाश और पृथ्वी के बीच के रिक्तस्थान में बादलों का अंधकार फैल गया तब दमयंती उसे जिनेश्वर की पजा करते समय धूप का धुंवा ऊँचा चढा हो। ऐसा मानने लगी॥३५०॥ मराठी:- तेव्हा अन्तराळात सर्वत्र गाट अन्धकार पसरला. तो अंधकार जिनेश्वराची पूजा करतांना ओवाळल्या जाणाऱ्या पुपाच्या पुरांचा लोळ आहे. असे दमयन्ती समजली. // 350 // English - At that time, there appeared a clusler of dark clouds, in between the earth and the sky. Encountering this incident, Damyanti took it as the incense ot the burnt perfume which was emitted during the puja has risen and has clustered around there. 妙呢呢呢呢呢呢呢呢呢呢呢呢呢骗骗骗骗。 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy