________________ QOPSeaseszseeRANARRIAGRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSPRINGuruNewsMRANPagesandase lae दर्श दर्श च वैी। तडित्ताण्डवडम्बरम्॥ ब्रम्भ्रम्यमाणमस्मार्षीदारात्रिकमिवार्हतः॥३५॥ अन्वय :- वैदर्भी तण्डित्ताण्डवडम्बरं दर्श दर्श बम्भ्रम्यमाणम् अर्हत: आरात्रिकम् इव अस्माषात् // 351 // विवरणम् :: विदर्भाणाम् ईश्वरः वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदर्भी दमयन्ती, तडित: ताण्डवं तडित्ताण्डवं तडित्ताण्डवस्याडम्बरः तडित्ताण्डवाडम्बरः तं तडित्ताण्डवाडम्बरं दर्श दर्श दृष्ट्वा दृष्ट्वा पुन: पुन: भ्रमति इति बम्भ्रम्यमाणं पुन: पुन: भ्रमत् अर्हत: प्रभो: आरात्रिकं इव अस्मार्षीत् अस्मरत् सस्मार॥३५१॥ सरलार्थ :- दमयन्ती तडित्ताण्डवहम्बरं दृष्ट्वा दृष्ट्वा पुन: पुन: भ्रमत् अर्हतः आरात्रिकं इव अस्मरत्। आकाशे तडित: ताण्डवडम्बरमवलोक्या अर्हतः आरात्रिकामिव भ्रमति इति सा अस्मरत्।।३५१|| ગુજરાતી - વળી વીજળીના ચમકારાના આડંબરને નિરખીને દમયંતી જિનેશ્વરપ્રભુની પાસે ફેરવાતી આરતીની ક્રિયાને યાદ 'કરવા લાગી.i૩૫૧ म हिन्दी :- फिर बीजली के चमकार के आडंबर को देखकर दमयंती जिनेश्वरप्रभु के पासघूमती हुई आरती की क्रिया को याद करने लगी॥३५१॥ मराठी : __नंतर आकाशात चमकणाऱ्या विजेचे तांडवनृत्य पाह्न दमयंतीला पुन्हा पुन्हा जिनेश्वरप्रभूवरून ओवाळली जाणाऱ्या आरतीची आठवण झाली. // 3511 // Les English - Then there was a sudden lightening in the sky Damyanti at that time was worshipping Lord Jineshwar by moving a lighted lamp circularly around the idol, which made her to think that the lightening was the lighted lamp shining in the sky. att EEEEEFes