________________ ANSAHARANARRAHASRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NATRAJAPAN गति: सच्चरणानां यद्, भवेत्कुलपतिस्ततः। गुरूणां वीक्षया सिौ , गंतुं सच्चरणोऽभवत् // 453 // अन्वय :- सच्चरणानां गति: भवेत् / तत: कुलपति: गुरूणां दीक्षया सिद्धौ गन्तुं सच्चारण: अभवत्॥४५॥ विवरण:- यथा सन्तौ चरणौ येषां ते सच्चरणा: तेषां सच्चरणानां सत्पादानां सद्गतिः सती चासौगति:च सद्गतिः सुचारुगमनं भवति। तथैव सत् चरणं चारित्रं येषां ते सच्चरणा: तेषां सच्चरणानां सचरित्राणां सद्गतिः भवति। ततः तदनन्तरं कुलस्य पतिः कुलपति: गुरूणां यशोभद्राणां समीपे गृहीतया दीक्षया संयमेन सिौ मोक्षे गन्तं सन्तौ चरणौ यस्य सः सच्चरणः, सच्चरणं चारित्रं यस्य सः सच्चरण: अभवत् अभूत् // 153 // सरलार्य :- वथा सुष्ठपादानां शोभनागतिः भवति तथा सुष्टुचारित्राणां सद्गतिः भवति / ततः कुलपति: यशोभद्रगुरूणां समीपे गृहीते संवमेन मोक्षे गन्तुं सच्चरणः अभवत्॥४५३|| ગ ગુજરાતી - ઉત્તમચારિત્રવાળાઓની(પશે ઉત્તમ પગવાળાઓની) ઉત્તમ ગતિ થાય છે, એમ વિચારીને તે કલપતિ પણ યશોભદ્ર ગુરુમહારાજની પાસે દીક્ષા લઈને સિદ્ધિગતિમાં જવા માટે ઉત્તમ ચારિત્રવાળા(પક્ષે ઉત્તમ પગવાળા) થયા. 453 हिन्दी :- उत्तम चारित्रवालों की (पक्ष-उत्तम पैरवालों की) उत्तम गति होती है, ऐसासोच कुलपति ने भी यशोभद्र महाराज के पास दीक्षा लेकर सिद्धगति में जाने के लिये उत्तम चारित्रवाले (पक्षे उत्तम पैरवाले) हुए॥४५३॥ मराठी:- उत्तम चारित्र असणाऱ्यांची (पक्षे- उत्तम पायगुण असलेल्याची) उत्तम गति होते असे विचार करुन ते कुलपती पण यशोभद्रगुरु महाराजाजवळ दीक्षा घेऊन सिबनतीत जाण्यासाठी उत्तम चारित्रवान (पक्ष उत्तम पाय असलेले) झाले.॥४५॥ English - If one has good and healthy feet, he is bound to win races, in the same way if one has a good renounceful life of a priest he is capable of attaining Supreme Knowledge. Therfore the high priest of the monks, in order to attain the world of the Siddhas, decided to live a pure and pious renounceful life. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢敬 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust