________________ astosedseaseSTANBARISHe श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARPRASADRINABRANAGANAPPedag See FE तवा तस्य गुरोः पार्थे, दमयन्त्यप्ययाचत॥ देहि मह्यमपि त्रात-व्रतं शाश्वतसौख्यदम् // 454 // अन्वय:- तदा तस्य गुरोः पार्श्वे दमयन्ती अपि अयाचत-हे त्रातर् शाश्वतसौख्यदं व्रतं मह्यम् अपि देहि // 454 // विवरणम् :- तदा तस्मिन् समये तस्य यशोभद्रगुरोः पार्श्वे समीपे दमयन्ती अपि अयाचत-प्रार्थयत-हेत्रात! सुखम् एव सौख्यं शश्वद् भवंशाश्वतं शाश्वतं च तद् सौख्यंच शाश्वत-सौख्यं शाश्वतंसौख्यं ददाति इतिशाश्वतसौख्यदं चिरन्तनसुखदं व्रतं मह्यम् अपि देहि यच्छ, इति॥४५४॥ सरलार्थ :- तदा तस्य यशोभद्रगुरोः समीपे दमवन्ती अपि प्रार्थयत-हे प्रातर चिरन्तनसुखदं व्रतं महाम् अपि यच्छ॥४५४|| ગુજરાતી:- પછી તે વખતે તે યશોભદ્રગુરુમહારાજ પાસે દમયંતી પણ યાચના કરવા લાગી કે, હે ભગવન મને પણ શાશ્વતું સુખ આપનારું ચારિત્ર આપો? 454 हिन्दी :- फिर उस समय उन यशोभद्र गुरुमहाराज के पास दमयंती भी याचना करने लगी, हे भगवन् / मुझे भी शाश्वत सुख देनेवाला चारित्र पत्रिए // 454 // मराठी :- मग तेव्हा यशोभद्रगुरुमहाराजांजवळ दमयंतीने पण वाचना केली की, हे भगताना मला पण शाश्वत सुख देणारे चारित्र या? ||454|| EEEECH English - Then at that time, the high-priest Yashobadra was asked by Damyanti to help her to understand the best way to attain eternal bliss i.e. - to become a priestess. tendean