SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Modevanapraspade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Peo poresponde PEOPLE आख्यातिस्म गुरुभद्र, नास्ति ते व्रतयोग्यता॥ कर्म भोगफलंयेन, गाढमद्यापि विद्यते॥४५५॥ अन्वय:- गुरु: आख्याति स्म-भद्रे। ते व्रतयोग्यता नास्ति / येन अद्यापि भोगफलं कर्म गाढं विद्यते॥५५॥ विवरणम:- गरु: यशोभद्रः आख्याति स्म कथयति स्म।हे भने / ते तव योग्यस्य भावः योग्यता। व्रतस्य योग्यता व्रतयोग्यता नास्ति / येन अधापि अधुना अपि भोग:फलं यस्य तद् भोगफलं कर्म गाढं विशेष विद्यते वर्तते // 55 // सरलार्य :- गुरुः कथयति स्म हे भद्रे / तव व्रतयोग्यता नास्ति / येन अयापि तव गाढं भोगफलं कर्म वियते // 455 / / ગુજરાતી:- ત્યારે ગુરુમહારાજે તેણીને કહ્યું કે, હે ભદ્ર! તને હજુ ચારિત્રલેવા માટેની યોગ્યતા નથી, કેમ કે હજુ પણ ભોગોપી ફળ આપનારું તારું નિબિડ કર્મ વિદ્યમાન છે..૪૫પા हिन्दी:- तब गुरुमहाराज ने उससे कहा कि, हे भद्रे | अभी तेरी चारित्र लेने की योग्यता नहीं है, क्यों कि अभी भी भोगरूपी फल देनेवाला तेरा निबिड कर्म विद्यमान है। // 455|| मराठी:- तेव्हा गुरुमहाराजांनी तिला म्हटले की, हे भद्रे / तुझी चारित्र येण्याची अजून योग्यता नाही, कारण की अजन तुझे भोगरूपी फळ देणारे निबिड कर्म विद्यमान आहे.॥४५५|| English - At this the high-priest answered that he will still not advise her to renounce the world as she hasn't seen life yet, she has to still live it. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy