________________ widtisgadiesearseasega(भाजयशेखरसूरिविचितं श्रीनलदमयन्तीचरित्रम् Bagavangesasardatestate मामाचारको BestHALFUSILEFFLIEFFest ::-:.. अथ प्रभाते सआते, समुत्तीर्य गुरुगिरः॥ नगरं तापसपुरं पावैः पूषेव सोऽपुनात् // 456 // अन्वयः अथ स: गुरु प्रभाते सआते सति गिरेः समुत्तीर्य पादैः पूषा श्व तापसपुरं नगरम् अपुनात् // 456 // विवरणम् :- अथ अनन्तरं यथा पूषा सूर्य: गिरेः पर्वतात् समुत्तीर्य पादैः किरणैः भुवनं विश्वं पुनाति तथा सः यशोभद्रः गुरु: प्रभाते गिरेः पर्वतात समुत्तीर्य पायैः चरणैः तापसपुरं नाम नगरम् अपुनाता॥४५६॥ सरलार्य :- अब प्रभाते यथा पपा सूर्यः पर्वतात् समुत्तीर्य किरणैः भुवनं पुनाति तथा स: यशोभद्रः गुरुः प्रभाते पर्वतात् समुत्तीर्य पादैः तापसपुर नगरम् अपुनात्।।४५६।। ગુજરાતી - પ્રભાતે ગુરૂમહારાજ પણ પર્વત પરથી ઉતારીને સૂર્યની પેઠે પોતાનાં ચરણો વડે (પ-કિરણો વડે કરીને) તાપસપુર નામના નગરને પવિત્ર કરવા લાગ્યા૪૫૬ हिन्दी:- फिर प्रभात होने के बाद वे गुरुमहाराज भी पर्वत पर से उतर कर सूर्यसमान अपने चरणों से (पक्षे किरणों से) तापसपुर नामक नगरी को पवित्र करने लगे॥४५६॥ मराठी:- नंतर सकाळी जसा सर्व पर्वतावरून उतरून आपल्या किरणांनी सर्व विश्वाला पवित्र करतो. त्याप्रमाणे सकाळी यशोभद्र गुरूंनी पर्वतावरून उतरून आपल्या चरणांनी तापसपुर नगराला पवित्र केले.४५६॥ English :- At dawn, the high-priest climbed down the hill and began taking his auspicious feet all around the city of Tapaspur. SharesadivariousnRANATESTANAB20 RRORRORISATISARTAINMENagarat 越骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗明騙 -