________________ ORNPHER BERINARRANSuraj श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् RegardasteResesasewzstan 'अथ सिद्धशरीरं तद्, देवदानवमानवाः॥ चंदनागुरुकाष्टोघ - चितायां चारनिसात् // 52 // अन्यय:- अथ तत् सियशरीरं देवदानवमानवा: चन्दनागुरुकाष्ठौघचितायाम अग्निसात् चक्रुः॥५२॥ विवरणम.. अथ अनन्तरं तद् सिद्धस्य शरीरं सिखशरीरं देवाश्च दानवाच मानवाश्च देवदानवमानवा: चन्दनानि च अगुरूणिच चन्दनागरुणि चन्दनागुरूणां काष्ठानि चन्दनागरुकाष्ठानि, चन्दनागरुकाष्ठानाम् ओघ: चन्दनागरुकाष्ठौधः चन्दनागुरुकाष्ठौधेन विरचिता चिता चन्दनागरुकाष्ठौधचिता तस्यां चन्दनागरुकाष्ठौधचित्तायाम् अग्नेः अधीनं अग्निसात चक्रुः अकुर्वन् // 452 // सरलार्य :- अथ तदसिदशरीरं देवदानवमानवा: चन्दनागरुकाठोपचित्तावाम् अोः अधीनम् अकुर्वन् / / 452 / / બી . પછીતે સિદ્ધ ભગવાનનાં શરીરનો દેવ, દાનવો તથા મનુષ્યોએ બળીને, ચંદન તથા અગુરૂના કાષ્ઠોની ચિતા ખડકીને दिन्ती.. फिर सिद्ध भगवान के उस शरीर को देवो, दानवो और मनुष्यों ने मीलकर चंदन, अगुरुके काष्टोकी चितारचाकर उसमें अग्निसंस्कार किया // 452|| नराठी: नामितभावानाच्या शरीराला देव, दानव आणि मनुष्यांनी मिन चंदन तसेच अगझच्या काष्ठांची चिता रचन त्यात अग्निसात् केले. (जाळले) // 452 / / English - Then the body of the Siddhe was burnt by the sandal wood and a kind of swpotem (Angaru) by the Gods, Goblins and the mortal beings of the earth.