________________ ORGARRANRARANPARANASANASAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Nagen e wsasandasengdg इत्याख्याय मुनिस्तेषां, कृतार्थ: सिंहकेशरी॥ योगं निरुध्य संहत्य, शेषकर्माणि निर्वृतः॥४५॥ वय :- इति आख्याय कृतार्थ: सिंहकेशरी मुनिः तेषां योगं निरुध्य शेषकर्माणि संहृत्य निर्वृतः॥४५॥ विवरणम् :- इति एवं आख्याय कथयित्वा कृतः येन सः कृतार्थ: सिंहकेशरीमुनिः तेषां योगं युज्यते इति योग: मनोवचनकायानां योग: तं योगं निरुध्य शेषाणि च तानि कर्माणि च शेषकर्माणि संबत्य निर्वृतः॥४५॥ सरलार्य :- एवं कवित्वा कृतार्थ: सिंहकेसरी मुनिः तेषां योगं निरुपा शेषकर्माणि संहृत्य निर्वृतः निर्वाणं प्राप // 451 / / ગુજરાતી - એ રીતે તેઓને કહીને કતાર્થ થયેલા સિંહ કેશરી કેવલી ભગવાન મન, વચન, કાયાના યોગોને રોકીને, તથા બાકીના भौगोविनाशनेभोलेगा॥४५॥ हिन्दी :- इस प्रकार उनको कहकर कृतार्थ हुए वे सिंहकेशरी केवली भगवान मन वचन, काया के योग से और बाकी के कर्मों का विनाश कर मोक्षमें गये॥४५१॥ मराठी:- याप्रमाणे त्यांना सांगून कृतार्थ झालेले सिंहकेशरी- केवली भगवान मन, वचन, काया यांच्या योगाने बाकीच्या कर्माचा विनाश करून मोक्षात गेले.॥४५१| English - Then in this way after becoming successful this Sinhakesari Kevalmuni attained Supreme Knowledge (Kevalgyan) after cleansing away his four vitiating karmas. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.