SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ OMGHeasenasensusne श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHTRANSHASTRASAIRATION l EEEEEEEEEEE / ततः प्रव्रज्य तत्पार्चे, गिरावागत्य तद्रिरा। शुक्लध्यानानिनिर्दग्धघातिकर्माप केवलम्॥४५॥ अन्वय:-' तत: तत्पार्श्वे प्रव्रज्य तद् गिरा गिरौ आगत्य शुक्लध्यानानिनिर्दग्धघातिकर्मा केवलम् आप // 450 // विवरणम:- तत: तदनन्तरं तस्य यशोभद्रसूरीश्वरस्य पार्श्व: तत्पार्श्वः तस्मिन् तत्पाद्ये प्रव्रज्य दीक्षांलात्वा तस्य यशोभद्रसूरिवरस्य गी: तद्गी: तया तगिरा वाण्या गिरौ पर्वते आगत्य एत्य शुक्लं च तद् ध्यानं च शुक्लध्यानं शुक्लध्यानस्य अग्निः पावकः शुक्लध्यानाग्निः / आत्मगुणान् जन्तीत्येवं शीलानि घातीनि च तानि कर्माणि च घातिकर्माणि / निर्दग्धानि घातिकर्माणि येन सः निर्दग्धघातिकर्मा केवलं ज्ञानम् आप प्रापH४५०॥ सरलार्थ :- तत: तस्य यशोभद्रसरिश्वरस्य पार्ने प्रव्रज्य तवाण्या पर्वते आगत्य शुक्लप्यानादिना निर्दम्यपातिकर्मा केवलम् आप। शुक्लप्यानेन पातिकर्माणि विनाश्य केवलज्ञानमाप ||450 / . ગુજરાતી:-પછી તેમની પાસે ચારિત્રલઈને, તથા તેમના જ વચનથી આ પર્વત પર આવીને, શુક્લ ધ્યાનરૂપી અગ્નિથી ધાતિકને બાળીને હું કેવલજ્ઞાન પામો છું. I450 हिन्दी :- फिर उनके पास चारित्र लेकर, और उनके वचन से इस पर्वत पर आ कर शुक्ल ध्यानरुपी अग्निसे घातिकर्मों को जलाकर मैनें केवलज्ञान पाया है। // 450 // मराठी:- नंतर यशोभद्रसूरीजवळ चारित्र घेऊन, त्यांच्या वचनाने या पर्वतावर येऊन शुक्लप्यानरुपी अनीने यातिकर्माना जाल्न मी केवलज्ञान प्राप्त केले आहे. // 450 / English - Therfore after becoming a medicant, he came to this mount as it was told to him by the priest and went into deep meditation and burnt away his blazing sins and attained final liberation. 16 Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy